________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । नकारान्तादयः १३५
वाष्टन आः स्यादौ ॥ ३२ ॥ [ सि० १।४।५२ ] अष्टनः स्यादौ परे आ वा स्यात् ॥ ३२ ॥
वाष्ट० । वा १-१ "अव्ययस्य" । अष्टन् ६-१ "लोकात्" "सो रुः" । आ १-१ “सो रुः" "र: पदान्ते." । सिरादिर्यस्य स स्यादिः तस्मिन् स्यादि ७-१ "डिडौँ” । मध्ये "समानानां०" "रोर्यः" "स्वरे वा” तस्य लुक् च । चतुष्पदमिदं सूत्रम् । अनेन नकारस्य अत्वे "समानानां.” दीर्घ अष्टा ५ १-३ इति स्थिते ॥ ३२॥ सूत्रम्
अष्ट और्जस्शसोः ॥३३॥ [सि. १।४।५३ ] अष्टनः कृतात्वस्य जसशसोरौः स्यात् । अष्टौ । अष्टौ । अष्ट । अष्ट । अष्टाभिः, अष्टभिः। अष्टाभ्यः अष्टभ्यः, २ । अष्टानाम् । अष्टासु, अष्टसु । प्रियाष्टा प्रियाष्टाः ॥३३॥ भकारान्तस्तुण्डिभूशब्दः । “गडदबादेः०" इति ढत्वे । तुण्ढिब , तुण्ढिप् । तुण्डिभौ । मकारान्त इदम्शब्दः । १०
अष्ट० । अष्टा ६-१ "लुगातोऽनापः" इत्याकारलुप् “लोकात्” “सो रुः" । औ १-१ जस् च शस् च जसशसौ तयोः जसशस् ६-२ "लोकात्" "सो रुः" "रः पदान्ते.” । मध्ये "रोर्यः" "स्वरे वा" । त्रिपद मिदं सूत्रम् । अनेन जस्ासोरौत्वे "ऐदौत्सं०” अष्टौ २ । पक्षे "डतिष्णः०” इति जस्शस्लुपि “नाम्नो नो." अष्ट २ । एवं सर्वत्र विकल्पेन आत्वम् । षष्ठीबहुवचने “सङ्ख्यानां ष्र्णाम्" इत्यत्र बहुवचनं व्याप्त्यर्थ तेन "भूतभूर्वकस्तद्वदुपचार” इति न्यायात् भूतपूर्वनान्ताया अप्यनेन नामा-१५ देशे अष्टानामिति रूपम् , आत्वाभावपक्षेऽपि प्राग्वत् अष्टानामित्येव रूपम् । प्रियाष्टा प्रियाष्टाः इति प्रिया अष्टौ यस्य ययो र्येषां वेति गौणत्वे तु सर्वाण्यपि वचनानि सम्भवन्तीति । आत्वपक्षे प्रियाष्टाः १ प्रियाष्टौ २ प्रियाष्टाः ३ प्रियाष्टाम् ४ प्रियाष्टौ ५ शसादौ स्वरे परे "लुगातोऽनापः" इत्याकारलुप् प्रियाष्टः ६ प्रियाष्टा ७ इत्यादि सोमपाश्चतुर्विंशतिरूपाणि । नान्तत्वपक्षे प्रियाष्टा १ प्रियाष्टानौ २ प्रियाष्टानः इत्यादि राजन्वत् पञ्चविंशतिरूपाणि । एवमेकोनपञ्चाशद्रूपाणि । प्रियाष्ट्णः इत्यादौ "रघुवर्णान्नो ण." इत्यादि २० टवर्गान्तरितत्वेन णत्वाभावेऽपि "तवर्गस्य." इत्यादिना णत्वं भवति । इत्युक्ता नान्ताः शब्दाः ॥३३॥ शेषास्त्रयोऽप्रसिद्धा इति भकारान्ता उच्यन्ते तुण्डिभशब्द इति वृद्धनाभिः पुमान् तुण्डिभः तुण्डिभमाचष्टे तुण्डिभयति तुण्डिभयतीति कि "अप्रयोगीत्" किप्लोपः "नेरनिटि" इति णिगलोपे तुण्डिभ् १-१ "नामसिद०" इति पदसंज्ञायां "गडदबादेः०" इति डस्य ढत्वे "दीर्घज्याबू." सिलोपे "धुटस्तृतीयः” इति बत्वे तुण्ढिब् "विरामे वा” तुण्ढिप् । एवं सर्वत्र पदसंज्ञायां आदिडस्य ढः । स्वरादौ २५ तु "लोकात्" तुण्डिभौ इत्यादि । अथ मकारान्ताः शब्दाः । इदम् १-१ इति स्थिते सूत्रम्
अयमियं पुस्त्रियोः सौ ॥ ३४ ॥ [सि० २।१।३८] पुंस्त्रीलिङ्गयोरिदंशब्दस्य स्वसम्बन्धिनि सौ परे अयमियमौ स्याताम् । अयम् । स्वसम्बन्धिनीति किम् ? प्रियेदम् ना स्त्री वा । द्विवचने "आवरः" इति मस्य अत्वे ॥ ३४ ॥
अय० । अयम् च इयम् च अयमियम् १-१ "अनतो लुप्" पुमांश्च स्त्री च पुंस्त्रियौ तयोः पुंस्त्रियोः३० पुत्री ७-२ "खियाः" इति इयादेशः "लोकात्" "सो रुः" "र: पदान्ते."। सि ७-१ "डिौं” "डित्यन्त्य०" "लोकात्" । त्रिपदमिदं० । अनेन अयमादेशे “दीर्घड्याब्०" अयम् । स्वसम्बन्धिनि सौ परे इति । यदा तु बहुव्रीह्यादिना इदम्शब्दो गौणीभूतस्तदान्यसम्बन्धिनि सौ परेऽयमियमौ न ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org