________________
११८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजरसादेशस्ततो नागमः अतिजरांसि अतिजराणि तिष्ठन्ति पश्य वा। स्त्रियां तु विभक्तरापा व्यवधानान्न भवति । अध आकारान्ता नपुंसकलिङ्गाः शब्दा उच्यन्ते विश्वपा १-१ इति स्थिते सूत्रम्
क्लीबे ॥१०॥ [सि० २।४।९७] नपुंसकस्य स्वरान्तस्य हवः स्यात् । विश्वपम् इत्यादि कुलवत् ॥१०॥ इकारान्तो वारिशब्दः। ५ क्ली० । क्लीब ७-१ "अवर्णस्ये.” । एकपदमिदं । अनेन हवे "अतः स्य०” समानाद." विश्वपं कुलम् विश्वपे विश्वपानि इत्यादि सर्व कुलवत् ॥ १० ॥ इकारान्तो वारिशब्द इति वारि १-१ इति स्थिते सूत्रम्
अनतो लुप् ॥ ११ ॥ [ सि० ३१२६] । अकारान्तवर्जनपुंसकस्य स्यमोलए स्यात् । वारि २ ॥ ११॥ वारि औ इति स्थिते "औरी" १० इतीकारे जाते। ___ अनतो० । न अत् अनत् तस्य अनत् ६-१ । लुप् १-१ "दीर्घङयाबू०" । मध्ये “सो रुः" घोषवति"। द्विपदमिदं० । लुकमकृत्वा लुपकरणं स्यमोः स्थानिवद्भावेन यत्कार्यं तस्य प्रतिषेधार्थं तेन यत् तत् अत्र त्यदाद्यत्वं न भवति ॥ ११ ॥ वारि १-२ इति स्थिते "औरीः" इति ईकारे जाते वारि ई इति स्थिते सूत्रम्
अनामखरे नोऽन्तः॥ १२॥[सि० श६४] नाम्यन्तस्य नपुंसकस्यामवजें खरादौ स्यादौ नोऽन्तः स्यात् । वारिणी २ । वारीणि २ । चारिणा । वारिणे । वारिणः २। वारिणोः २ । आमि मुनिवत् । वारीणाम् । वारिणि ॥१२॥ सम्बोधने ।
अनाम् । न आम् अनाम् , अनाम् चासौ स्वरश्च अनाम्खरस्तस्मिन् अनामस्वर ७-१ "अव२०र्णस्ये." । नोऽन्त १-१ “सो रुः" "रः पदान्ते." । द्विपदमिदं० । अनेन नोऽन्ते “रपूवर्णानो."
णत्वे वारिणी । वारि १-३ "नपुंसकस्य शिः" "स्वराच्छौ” “नि दीर्घः" वारीणि । द्वितीयायामप्येवम् । आमि मुनिवदिति "अनाम् स्वरे नोन्तः" इत्यत्र आम्वर्जनान्नोऽतो न भवति, किन्तु "हस्वापश्च" "दी? नाम्य०" "रव." वारीणाम् ॥ १२ ॥ सम्बोधने हे वारि १-१ इति स्थिते सूत्रम्
नामिनो लुग्वा ॥ १३ ॥ [सि० ११४६१ ] २५ नाम्यन्तस्य नपुंसकस्य स्यमो ग्वा स्यात् । लुकि च स्थानिवद्भावाल्लुप्तप्रत्ययनिमित्त कार्य
स्यादिति सिना सह गुणे हे वारे । पक्षे "अनतो लुप्" इति सेढुंए । लुपि न तनिमित्तमिति गुणाभावे हे वारि । खसम्बन्धिविज्ञानात् हे प्रियवारे नर, नात्र विकल्पः ॥ १३ ॥ मधु २ । मधुनी २ । मधूनि २ । मधुना । हे मधो । हे मधु । ध्यादीनां टादौ विशेषः।
नामि० ।नामिन् ६-१ "लोकात्" "सो रुः" लुक १-१ "दीर्घ०" वा "अव्यय०"। मध्ये "घोष३० वति" "अवर्णस्ये." "धुटस्तृ०" । त्रिपदमिदं० । लुकि च स्थानिवद्भावादिति-अयमेव लुक्लुपोर्विशेषो यत् लुकिस्थानिवद्भावो भवति लुपि तु न भवतीति । एवं सर्वेषामपि नाम्यन्तानां सम्बोधने प्रथमैकव
चने रूपद्वयं ज्ञेयम् । परैरप्युक्तम् “सम्बोधने तूशनसनिरूपं सान्तं तथा नान्तमथाप्युदन्तम् । माध्यन्दि३३ निर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः" ॥ १॥ माध्यन्दिनिर्नामाचार्यः नपुंसके इगन्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org