SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १०६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु आमो नाम्वा ॥ ५४॥ [ सि० १।४।३१ ] सुश्रियाम् सुश्रीणाम् । सुश्रियाम् सुश्रियि ॥ ५४॥ आमो० । आम् ६-१ "लोकात्” “सो रुः"। नाम् १-१ "दीर्घड्या०" । वा १-१ "अव्ययस्य" । "घोषवति" "अवर्णस्ये.” । त्रिपदमिदं सूत्रम् । स्पष्टम् । इयुवःस्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्यामो ५नाम् वा स्यादिति भावः ॥ ५४ ॥ भ्रूशब्दस्य औणादिकस्य धातुत्वाभावात् "संयोगात्" इत्युवादेशो न प्राप्नोतीति सूत्रान्तरमाह भ्रूश्नोः ॥ ५५॥ [ सि० २११५३ ] । भ्रूश्नोरुवर्णस्य स्वरादौ उव स्यात् । अति वै, अतिश्रुवे । अतिश्रुवाः अतिश्रुवः, २ । अति भ्रूणाम् , अतिभ्रुवाम् । अति वाम् , अतिश्रुवि । हे अतिभूः । 'नित्यस्त्रीत्वाभावात् यवक्रिये १० इत्यादौ आध्यै प्रध्य इत्यादौ इयुव्स्थानित्वाभावाच नायं विधिः । “क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते" इत्येषां धातुत्वं ज्ञेयम् ॥ ५५ ॥ सखायमिच्छति सखीयतीति सखीः । __ भ्रूश्च श्रुश्च भ्रूच तस्य भ्रूश्च ६-१ । ध्रुव २-१ अतिक्रान्तः १-१ "प्रात्यवपरि०” इति तत्पुरुषे अतिभूः "भ्रूनोः” इत्युवादेशप्राप्तेरस्य भ्रूशब्दस्य इयुवस्थानित्वं ततश्च "वेयुवोऽस्त्रियाः” इति डितां दैदासाद्यादेशविकल्पा आमो नाविकल्पश्च सिद्ध इति । 'नित्यस्त्रीत्वाभावादिति यवक्रीप्रभृतिशब्दानामि१५ युवस्थानित्वेऽपि वाच्यलिङ्गत्वेन नित्यस्त्रीत्वाभावः । आधीप्रधीप्रभृतीनां तु संज्ञाशब्दत्वेन नित्यस्त्रीत्वेऽपि नेयुवस्थानित्वम् । यदा तु आध्यायतिप्रध्यायतीत्यादिव्युत्पत्त्या “दिद्युदहज०” इत्यादिना किबन्ता निपात्यन्ते तदा तु सुधीशब्दवद्वाच्यलिङ्गत्वे नित्यस्त्रीत्वाभाव एव नायं विधिरिति ङितां दैदासाधादेशविकल्पा आमो नाम्विकल्पश्च न भवतीति । ननु नीलूप्रभृतिशब्दानां यदि धातुत्वं तर्हि स्यादि विभक्तयः कथं यदि च नामत्वात् स्यादिविभक्तयस्तर्हि इयादेशादि धातुकार्य कथमिति विरोधं परिहा न्यायसूत्र२०माह "किबन्ता इति” । सखीरिति सखायं पतिं चेच्छति सखीयति पतीयतीति विप् "अप्रयोगीत्" "अतः" इत्यकारलोपः "योऽशिति" इति यलुक् सखीः पतीः मित्रेच्छुः स्वामीच्छुश्च ॥ ५५ ॥ सखी १-२ इति स्थिते सूत्रम् योऽनेकखरस्य ॥ ५६ ॥ [सि० २१११५६ ] अनेकखरस्य धातोरिवर्णस्य खरादौ प्रत्यये परे यः स्यात् । सख्यौ २ । सख्यः २ । सख्युः २५२। सख्याम् । सख्यि । एवं पतीः । पत्यौ ॥ ५६ ॥ वसुमिच्छति वसूयति वसूयतीति वसूः । यो । य १-१ "सो रुः" । एकः खरो यस्य स एकस्वरः न एकस्वरः अनेकखरः तस्य अनेकस्वर ६-१ "टाङसो.” । मध्ये "अतोऽति." "अवर्णस्ये.” "एदोतः०” । द्विपदमिदं० । जसि शसि च सख्यः । आमि सख्याम् । सप्तम्येकवचने सख्यि ॥ ५६ ॥ वसूरिति-द्रव्यवाचिनो वसुशब्दस्य वसु इच्छतीति वाक्यं नपुंसकत्वात् । राजामिदेववाचिनस्तु पुंलिङ्गत्वात् वसुमिच्छतीति वाक्यम् । वसू १-२ ३० इति स्थिते सूत्रम् स्यादौ वः॥ ५७ ॥ [सि० २१॥५७] अनेकखरस्य धातोरुवर्णस्य खरादौ स्यादौ परे वा स्यात् । वखौ वस्खः । वस्खाम् । वखि । ३३ हे वसः ॥ ५७॥ ऋकारान्तः पितृशब्दः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy