________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुएतदश्च व्यञ्जनेऽनगूनसमासे ॥१५॥ [सि० १॥३४६ ] एतच्छब्दात्तच्छब्दाच परस्य सेर्व्यञ्जने परे लुक् स्यात् । एष दत्ते । स लाति । अकि नब्समासे च न । एषकः कृती । सको याति । अनेषो याति । असो वाति ॥ १५ ॥
एत । एतद् ५-१ "लोकात्" “सो रुः" च १-१ "अव्ययस्य" "चटते." । व्यञ्जन ७-१ ५"अवर्णस्ये." । अक् च नय् च समासश्च १-१ अग्नसमासं न १-१ अग्नसमासं अनमब्
समासं तस्मिन् अनमसमास ७-१ "अवर्णस्ये०" । चतुष्पदं सूत्रम् । एषस् दत्ते सस् लाति अनेन सिलुक । अनग्नसमासे इति सूत्रावयवस्य तात्पर्य व्यावृत्तिमुखेनैवाह-अकि नसमासे च न इति सेल्प् न स्यादित्यर्थः, ततो "घोषवति" इत्यादि भवति । एषकः कृतीत्यादि-कुत्सितोऽल्पोऽज्ञातो वा एषः
"सर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक्" । एवं सको याति । "प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम्" इति १०न्यायात् अक्प्रत्ययान्तानामपि त्यदादीनां "आद्वेरः" "तः सौ सः” इत्यादिकार्यं भवति । न एषः अनेषः न स अस इति ॥ १५ ॥ सूत्रम्
तदः सेः स्वरे पादार्था ॥ १६॥ [सि० १॥३॥४५] तच्छब्दात्परस्य से खरे परे लुक् स्याद् यदि सेर्लकि सत्यामेव श्लोकादिपादः पूर्येत ॥१६॥ "सैष दाशरथी रामः सौषधीरनुरुध्यति”। अन्यत्र यथाप्राप्तम्
- स एष भरतो राजा स एष नलभूपतिः" ॥ १॥ ॥१६॥ तदः । तद् ५-१ "लोकात्” “सो रुः" "र: पदान्ते." । सि ६-१ "डित्यदिति” “एदोद्भ्यां." "र: पदान्ते.” । स्वर ७-१ "अवर्णस्ये." । पादाय इदं पादार्था पादाय ४-१ अग्रे अर्थशब्दः *"तदर्थार्थेन" चतुर्थ्यर्थेन अर्थशब्देन चतुर्थ्यन्तं समस्यते इति वचनात् चतुर्थीतत्पुरुषः “ऐकायें" पादार्थ इति "ऽर्थो वाच्यवदिति लिङ्गानुशासनवचनात् तत्पुरुषे वाच्ये अर्थशब्दो वाच्यलिङ्गो भवतीति २० स्त्रीलिङ्गत्वे "आत्" इत्याप् पादार्था १-१ "दीर्घ०" । चतुष्पदमिदं सूत्रम् । पादार्था इति सूत्रांशस्य तात्पर्यमाह-यदि सेलुकीत्यादि-तद् १-१ "आद्वेरः" "लुगस्या०" । सैष इति अत्र सिलोपे सति सन्धी कृते पादः पूर्णो भवति-अष्टवर्णात्मकत्वादत्र पादस्य अन्यथा सो रुत्वे तस्य लोपे असन्धौ च नववर्णाः स्युरिति । अनुरुध्यतीति 'अनोरुधिंच कामे' अनुपूर्वकरुध् वर्तमानाते "दिवादेः श्यः" ।
अन्यत्र यथाप्राप्तमिति यत्र सिलोपं विनापि पादः पूर्यते तत्र सिलोपो न भवति किन्तु पूर्वसूत्राण्येव २५प्रवर्त्तन्ते यथा स एष इत्यत्र “सो रुः" "रोर्यः” तस्य च लुक् असन्धिश्च ॥ १६ ॥ सूत्रम्
न सन्धिः ॥ १७ ॥[सि० १॥३॥५२ ] उक्तः सर्वोऽप्ययं सन्धिविरामे न स्यात् । दधि अत्र । जिनः जयति ॥ १७ ॥
*संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ २ ॥ ३० इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां रेफसन्धिः समाप्तः। .
न० न १-१ "अव्ययस्य" । सन्धि १-१ “सो रुः" "र: पदान्ते०" । द्विपदमिदं सूत्रम् । ततश्च विरामे विवक्षिते सन्धिर्न भवति, विरामाविवक्षायाम् एकप्रयत्नोच्चारणे तु सन्धिर्भवति ॥ १७ ॥ अथ ३३ यत्र नित्यमविरामो भवति यत्र च विवक्षया अविरामो विरामश्च भवति तानि स्थानानि निर्दिशति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org