________________
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः *"अन्वर्थसंज्ञः सुमतिः मुनिस्त्वं स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति सर्वक्रियाकारकतत्त्वसिद्धिः॥"
[बृहत्स्व० श्लो०१७] इत्यादिना भगवतो न्यायेन प्रतिपाद्यजनप्रतिबोधनं स्तुवद्भिः सर्वत्र तदेव अभ्युपगतमिति ५ ज्ञायते । कणचरादिवत् स्वशास्त्रे कचित् छलाद्यनभिधानाच्च । यो हि स्वयमयुक्तमकुर्वन् परं युक्तकारिणम् अभिनन्दति स लोके अभिमतयुक्तकारिणं त्व (कारी) इति अवगम्यते ।
कथं पुनः तेनमेस्तस्य तस्सुतम् (तेन तत्स्तुतम् ) इति चेत् ? उच्यते-सुमतिः मुनिः त्वम् अन्वर्थसंज्ञः अनुगतार्थाऽभिधानवान् । [२५४क] केन कारणेन ? इत्याह-येन कारणेन त्वया'
इति अध्याहारः, स्वयं मतं स्वपक्षः सुयुक्ता (त्या) अबाधितयुक्त्या प्रमाणात्मिकया न तच्छला१० द्यात्मिकया नीतम् अर्थिजनं प्रापितं स युक्त्या प्रबोधित इत्यर्थः । विपक्षे बाधकमाहुः यतश्च
इत्यादि । ततः 'पक्षस्थापनया' इत्यादि *"वादिना उभयं कर्तव्यम्" इत्यभिदधानेन उक्तं न वेति परीक्षकाः चिन्तयन्तु । यदि युक्तम् ; किमिति तैः वादन्यायो नोक्तः ? तेषामेव च सूत्रकृतां भगवतां प्राकृतजनावेद्याभिप्रायाणामभिप्रायः सूरिणा अ क ल के न वा ति क का रे ण
सप्रपञ्चः प्रकटीक्रियते । १५ अंथ 'को वादः' इति प्रश्ने किमर्थं 'जल्पं विदुः' इति उत्तरमुच्यते वादजल्पयोः
भेदात् । प्रश्नानुरूपेण च उत्तरेण भवितव्यम् अन्यथा स्वात्पृष्ठः कोऽपि दाराम् (आम्रान् पृष्टः कोविदारान्) आचष्टे इति स्यात् । अथ तयोरभेदः; एवमपि प्रकृतानुरूपं वक्तव्यम् 'वादं विदुः' इति । नव (न च) कारिकाभिप्रायेण एवमभिधानाद् अल्पमतीनां तद्भेदविभ्रमनिवारणार्थम् ।
अत एव वितण्डापि न कथान्तरम् , जल्पस्य वादादभेदे कथं वितण्डा तद्विशेषः ततो भिद्यत । २० नहि घटस्य पार्थिवत्वे तँद्विशेषाः पदार्थान्तरम् । यदि [वा] 'वादं विदुः' 'वादे' इत्येतद् अनुवर्तमानं विभक्तिपरिणामेन इह सम्बध्यते, तन्न जल्पाद् अन्यो वाद इति मन्यते ।
किं तत् जल्पं विदुः ? इत्याह-समर्थवचनम् । अथवा कथम्भूतं जल्पंवादं विदुः ? इत्याह-समर्थवचनम् इति । समर्थं चेद् (चेदं) वचनं च । यदि वा, समर्थं वचनमस्मिन्
जल्पे तम् इति । किं पुनः वचन (नं) समर्थम् ? येन स्वयमभिप्रेतोऽर्थः [२५४ख साध्यरूपः २५ साधनरूपः विरुद्धदूषणतल्लक्षणश्च परं प्रति प्रतिपाद्यते वचनेन तत्समर्थम् इति उच्यते ।
वचनं च यथा अर्थप्रतिपादकं तथा निरूपयिष्यते । तदनेन त्रिरूपलिङ्गवाक्यमेवं पञ्चावयवमेवें वाक्यं वाद इति एकान्तं निराकरोति । परप्रतिपादनाय तदुदाहारो न व्यसनेन । तत्र यावता वचनेन "तत्प्रतिपत्तिः तावत् समर्थम् इति किं नियमेन ? [तेन] *"छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः" [न्यायसू० १।२।२] इति निरस्तम् ; छलादीनाम् असमर्थवचनत्वात् ।
(१) नैयायिकवैशेषिकवत् । (२) तत्त्वार्थवार्तिककारेण इत्यर्थः । अथवा प्रस्तुतग्रन्थगतमूलश्लोका अपि वार्तिकशब्देन उच्यन्ते, तत्कळ । (३) नैयायिकः प्राह । (४) वादजल्पयोर्भेदभ्रमनिराकरणार्थम् । (५) जल्पविशेषः । (६) वादात् । (७)घटविशेषाः । (८) बौद्धाभिमतम् । (९) नैयायिकस्वीकृतम् । (१०) उदाहरणम् उदाहारः कथनमित्यर्थः । (११) परप्रतिपत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org