SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ सिद्धिविनिश्चयटीकायाम् [ ३ प्रमाणान्तरसिद्धिः *“अशेषविदिहि क्ष्य(विदि हेक्ष्य ) ते सदसदात्मसामान्यवित् । जिन प्रकृतमानुषोऽपि किमुत अखिलज्ञानवान् ॥” [ पात्रकेस रिस्तोत्र इलो० १९] इति । 'अचिन्त्यात्मिका' इत्यनेन च विषयोत्पत्तिसारूप्ययोः लिङ्गाश्रितत्वस्य च अभा५ वेऽपि योग्यतया स्वविषयपरिच्छेदान्न तत्पक्षभावी दोष: । 'इयम्' इत्यनेनापि तस्याः प्रत्यात्म स्वसंवेदनाध्यक्षवेद्यतया निषेधने' प्रत्यक्षचाधनम् । [१८३ख ] सा किं करोति ? इत्याह-कलयति साकल्येन अवधारयति । किम् ? अन्यं साधनं साध्यात् तस्य अन्यत्वात् । किम् ? अर्थसिद्ध सिद्धिनिमित्तम् । क ? अन्यत्र । साधनात् अन्यत् साध्यं तत्र अनुमाननिमित्तमिति यावत् । कुतः ? इत्याह - विषयात् इति । यथा ' मातरि वर्त्तितव्यम्, परि १० शुश्रूषितव्यम्' इत्युक्ते 'स्वस्यां स्वस्मिन्' इति गम्यते तथा 'विषयात्' इत्युक्तेऽपि 'स्वविषयाद् अन्यथानुपपन्नत्वलक्षणात्' इति गम्यते इति । २२४ इति र विभद्र पादकञ्जभ्रमर अ न न्त वीर्य विरचितायां सिद्धिविनिश्वय टी का यां प्रमाणान्तरसिद्धिः तृतीयः प्रस्तावः ॥ छ || (१) हे जिन, यदा सामान्य मनुष्योऽपि सत्त्वसामान्येन सर्वं वस्तुजातं जानन् सर्वज्ञो भवति तदा अखिलज्ञानवान् यदि सर्वज्ञो भवेत् किमत्र चित्रम् । (२) यदि निषेधः क्रियते तदा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy