SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सिद्धिविनिश्चयटीकायाः पृ० । २८६ क्षणिकैकान्ते कार्यकारणभावः वास्यवासकभावः ज्ञानवरणप्रकृत्युदयात् मत्यज्ञानादि २७० सन्ततिर्वा न संभवन्ति २३९ तत्त्वार्थाश्रद्धानं मिथ्यादर्शनम् २७० न आनन्तर्येण पूर्वापरभावमात्रात् एकसन्ता- नास्तिक्यं द्वेधा-प्रज्ञासत् प्रज्ञप्तिसच्च २७१ नरवनियमः २४० प्रतिभासाद्वैतनिरासः २७३ न चित्तानां वास्यवासकभावः २४१ शून्यवादखण्डनम् २७६ अन्वयिन आत्मनः प्रतिभासनम् २४३ तत्त्वोपप्लववादनिराकरणम् परिणामिनी बुद्धिः २४४ | भूतचैतन्यवादसमीक्षा २८१ स्वसंवेदनाध्यक्षसिद्ध आत्मा २४५ | नापि भूतपरिणामः चैतन्यम् २८२ न प्रतिक्षणविनाशी आत्मा २४३ | एकमेव पुद्गलद्रव्यं पृथिव्यादिव्यपदेशभाक् २८५ निर्हेतुकविनाशदूषणम् २४६ | इहचित्तस्य पूर्वभवान्त्यचित्तेन सहोपादानोपाविनाशविनाशेऽपि न भावस्थ प्रादुर्भावः २४७ . देयभावः न प्रागभावविनाशः घटोपलब्धिप्रतिबन्धकः २४८ | पूर्वजन्मसिद्धिः २८८ न भावाद्भिन्नोऽभिन्नो वा विनाशः २४९ न जलबुबुदवत् जीवाः २९१ भावस्वभाव एव विनाशः २५० नापि मदशक्तिवत् विज्ञानम् २९१ विनाशवदुत्पादस्यापि निर्हेतुकत्वप्रसङ्गः २५० । नापि नैयायिकाभिमतो नित्यैकरूप आत्मा २९३ गुणपर्यायस्वभावं द्रव्यम् २५३ | न अविकारिण्यात्मनि प्रयत्नादिगुणसमवायात् मूर्तामूर्तयोरपि चेतन-कर्मणोः सम्बन्धः २५४ कर्तृत्वादिः २९३ बन्धं प्रत्येकत्वेऽपि लक्षणतो नानात्वम् २५४ सांख्याभिमतस्य आत्मनोऽकर्तृत्वस्य अविशुभाशुभैः मनोवाक्कायकर्मभिः शुभाशुभबन्धो कारित्वस्य भोक्तृत्वस्य च निरासः २९४ जीवस्य २५५ न प्रधानविकाराः सुखदुःखमोहादयः ।। २९५ चिरमृतानां पित्रादीनां न पुत्रादिकर्मभिः बन्धः २५७ न अन्त्यक्षणवत् अकतत्वेऽपि आत्मनो न हिंसाद्यनुष्ठानं धर्मसाधनम् २५८ वस्तुत्वम् नापि मन्त्रसहितं हिंसाद्यनुष्ठानं धर्मसाधनम् २५८ न कूटस्थनित्ये क्रमयोगपद्याभ्यामर्थक्रिया २९७ मीमांसकसौगतसांख्यादीनां धर्मविषयकमभि- न अर्थक्रियासामर्थ्यात् वस्तुत्वम् २९० मतम् सांख्याभिमतप्रधानस्य स्वरूपनिरासः पुण्यपापबन्ध आत्मन एव सांख्याभिमततत्त्वसमीक्षा न प्रतिभासाद्वैत तत्त्वम् ज्ञानादयः चेतनस्यैव वृत्तयः न बुद्धिः स्वयं प्रकाशते २६२ । न अपरिणामिनी चिच्छक्तिः ३०४ नीलादीनामपि बुद्ध्या प्रतिभासः २६३ | न ज्ञानादिकमचेतनस्य प्रधानस्य वृत्तिः ३०४ न निरालम्बनाः सर्वे प्रत्ययाः २६४ | अमूर्तोऽपि जीवः मूतैः कर्मभिर्बध्यते । स्वमप्रत्ययवत् न जाग्रदृष्टस्तम्भादिकं मिथ्या २६४ बन्धकारणं रागादयो दोषाः बहिरर्थवत् कार्यकारणभावोऽपि पारमार्थिकः २६६ | जातिर्न व्यक्तिभ्यो भिन्ना ३०८ पुण्यपापबन्धो जीवानां रागादिभिथ्यात्वा न गुणाः कर्माणि वा द्रव्येभ्यो भिन्नानि दिविकारेभ्यः ___ इति जीवसिद्धिः चतुर्थ प्रस्तावः क्रोधादिकषायेभ्यो हीनस्थानगतिषु जन्म २६० मूषिकालर्कविषविकारवत् यथाबन्धं सुखदुःखादिफलविकल्पः २६७ ५ जल्पसिद्धिः कर्मफलप्रकारः २६८ वादन्यायप्रस्तावः ३१० कालादिसामग्रीभेदात् कर्मणां फलभेदः २६९ | जल्पस्य लक्षणम् ३११ मिथ्यात्वप्रकृतिक्षयोपशमात् मिथ्यादर्शनम् ...२७० | जल्पस्य चतुरङ्गत्वम् २६० ३०३ ३०७ ३०९ २६७ ३१३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy