SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १६९ १० नम् १८० १८२ र्भावः १९० सौगतस्य उपमानं प्रमाणान्तरमिति प्रदर्श- न ब्रह्मवादिनः स्वतः परिणतिः २११ १७९ द्रव्यात् गुणपर्यायाः कथञ्चिद् भिन्नाभिन्नाः २१२ उपमानस्य पृथक प्रामाण्ये 'एकविषाणी न गुणाः पर्याया वा द्रव्याद् भिन्नाः २१३ खड्गः' इत्यादेरपि पृथकप्रामाण्य- चित्क्षणवत् बाह्याणोरपि न वृत्तिविकल्पादिना प्रसङ्गः १७९ दूषणम् २१४ संख्यादिप्रतिपत्तिश्च पृथक् प्रमाणान्तरं स्यात् १८० परमाणवः एव स्कन्धाकारेण परिणमन्ति २१५ नामादियोजनाज्ञानमपि पृथक् प्रमाणं स्यात् १८० परमाणूनां सिद्धिः २१६ अतः सर्वेषामुपमानप्रभृतीनां प्रत्यभिज्ञा- उपमानस्य प्रत्यभिज्ञानेऽन्तर्भावोपसंहारः २१७ नेऽन्तर्भावः अभावांशस्यापि भावांशवत् प्रत्यक्षता २१८ अर्थापत्तिनिरूपणम् अर्थापत्तिरनुमानेऽन्तभूता अभावस्य पृथक् प्रामाण्यनिरासः १८३ ___ इति प्रमाणान्तरसिद्धिः तृतीय प्रस्तावः अर्थापत्तेरनुमानान्तर्भावः १८४ उपमानादीनां यथासंभवं प्रत्यभिज्ञानेऽन्त ४ जीवसिद्धिः १८४ व्याप्तिग्राही तर्कः प्रमाणम् १८७ २२५ प्रत्यभिज्ञानेन जीवसिद्धिप्रतिज्ञा व्याप्तिग्रहणे न प्रत्यक्षानुमानयोः सामर्थ्यम् १८७ 'तत्' 'इदम्' इति स्मरणप्रत्यक्षव्यतिरेकेण । न व्याप्तिज्ञानं योगिज्ञानम् १८९ अस्ति प्रत्यभिज्ञानं पृथक् प्रमाणम् २२६ अतो न सौगतमते सत्त्वस्य क्षणिकत्वेन व्याप्ति | चित्रज्ञानवत् अस्त्येकं प्रत्यभिज्ञानम् २२६ प्रतिपत्तिः तर्कः प्रत्यभिज्ञानस्य फलम् २२७ क्षणिके नार्थक्रिया | चक्षुःसन्निकर्षविचारः २२८ भक्षणिकेऽपि अर्थक्रिया संभवति १९३ न चक्षुषो रश्मिविनिर्गमः २२८ यथैकं प्रदीपादि स्वभावभेदभिन्नं तैलदाहादि | न तैजसं चक्षुः अत्यासन्नाप्रकाशकत्वात्, शाखा- . कार्य करोति तथा नित्यं कालभेदभिन्नं चन्द्रमसोयुगपद्ग्रहणात् न प्राप्यकारि कुर्यात् निरुध्यमानं कारणं निरुद्धमिति शान्तभद्रमतस्य आवरणोदयात् मिथ्याज्ञानम् २३१ निरासः १९७ नास्ति आवरणं तदाधारस्य आत्मनोऽभावात् न क्षणिकेतरैकान्तौ परस्परमतिशयाते | इति सौत्रान्तिकः । योगाचारमतेऽपि नार्थक्रियासंभावना नित्यस्यात्मनो नास्ति आवरणमिति वैशेषिकः २३२ उत्पादादित्रयात्मकं वस्तु २०२। स्वभावतः एव विपरीतार्थनाही नावरणात् इति । न विनाशस्य निर्हेतुकत्वम् २०२ विनमैकान्तवादी विनाशहेतोरकिञ्चित्करत्वे उत्पादहतोरपि न अनुमानं मिथ्या अकिञ्चित्करत्वं स्यात् २०३ दोषहेतोः मूर्तेन आवरणेन अमूर्तस्यात्मनः प्रागभावविचारः २०४ सम्बन्धः जीवच्छरीरे प्राणादिवत् सस्वादिरपि निरन्व आवरणेन आत्मस्वरूपखण्डनं स्वीक्रियत एव २३५ यान हेतुः स्वयमेव चेतन आत्मा २३६ उत्पादस्थिती प्रत्यपि अनपेक्षणात् तयोः ज्ञाता आत्मा आवरणाभावे अशेषमर्थ । निर्हेतुकत्वप्रसङ्गः ___ जानाति __२३७ अतः पदार्थाः स्वभावत एव उत्पादादित्रया- | 'षड्भिः प्रमाणैः अशेषार्थ विजानाति' इति त्मकाः २०८ मीमांसकस्य पूर्वपक्षः २३८ अनादिनिधनं द्रव्यं क्रमात् हेतुफलरूपेण जैनानाम् आवरणक्षयक्षयोशमानुसारं स्वप्रकापरिणमति २१.] शज्ञानोदृभूतिः २३८ क्षणिक व अर्थक्रिया अदभिन्न १९२ नमः भिनं. १९८ २२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy