SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १६८ सिद्धिविनिश्चयटीकायाः ११८ मत्यादीनां निरुक्तिः | अवग्रहादीनां पूर्वपूर्वस्य प्रमाणत्वम् उत्तमत्यादीनां क्रमभावेऽपि कथञ्चित्ता रोत्तरस्य फलरूपता १४९ - दात्म्यम् ११७ | अनेकान्ते एव प्रमाणफलव्यवस्था १५० मत्यादयः शब्दयोजनामन्तरेणापि भवन्ति ११७ | न सौगतमते प्रमाणफलव्यवस्था न सारूप्यं प्रमाणम् न व्यवहारमाश्रित्य प्रमाणलक्षणम् १५५ इति प्रत्यक्षसिद्धिः प्रथ मःप्रस्तावः विज्ञप्तिमात्रेऽपि न प्रमाणादिव्यवस्था १५७ विज्ञप्तिमात्रतानिरासः १५८ यथा बुद्धर्वितथप्रतिभासनात् अर्थस्याभावो तथा २सविकल्पसिद्धिः विज्ञप्तिस्वरूपस्याप्यभावः १५९ प्रत्यक्षस्य सविकल्पकत्वसिद्धिः १२० । अनेकान्तात्मकचिद्रपवत् प्रत्यक्षपरोक्षकात्मनो मतिस्मृतिप्रत्यभिज्ञानादयः शब्दयोजनात् प्राक बहिरर्थस्य सिद्धिः १६१ __मतिज्ञानम् , शब्दसंयोजितं च श्रतम् १२० न नीलादीनां ज्ञानरूपता एक एवात्मा अवग्रहादिरूपेण परिणमति १२१ । न जाग्रस्तम्भादि वासनाकार्यत्वात् ज्ञानरूपम् १६३ न सुखदुःखमोहादीनां सन्तानभेदः १२२ अनेकान्तरूपश्चिद्रूपः अवग्रहाद्याकारेण चित्रज्ञानवदभिन्नयोगक्षेमत्वादेकसन्तानत्वम् १२३ क्रमशः परिणमति अवग्रहहावायधारणानां लक्षणानि १२३ | विभ्रमैकान्ते १२३ सन्तानान्तरप्रतिपत्तिरपि न न ईहा मानसं ज्ञानम् १२३ संभाव्या अवग्रहनिरूपणम् १२४ न स्वप्नदशायां व्याहारादिनि सिज्ञानस्य साक्षाईहायाः स्वरूपविचारः १२६ । चिकीर्षाप्रभवत्वनियमः १६५ बौद्धाभिमतमानसप्रत्यक्षनिरासः १२८ वैशेषिकाभिमतसविकल्पकनिरासः १६८ शान्तभद्रोक्तमानसप्रत्यक्षनिराकरणम् १२९ न द्रव्यादिषु अनुवृत्तिज्ञानं भिन्नसामान्यप्रज्ञाकरोक्तमानसप्रत्यक्षसमालोचनम् १२९ निबन्धनम् १६९ मनोविकल्पा अपि सामग्री प्राप्य विशदा समवायनिराकरणम् । भवन्ति १३२ गुणपर्यायात्मकं द्रव्यमेव प्रत्यक्षम् १७३ अवायविचारः १३३ न विभिन्नसामान्यसमवायौ द्रव्यादिषु अनुगतनिर्विकल्पेन्द्रियप्रत्यक्षमपि सामान्यविषयक ज्ञानहेतू भवति इति सविकल्पसिद्धिः द्वितीयः प्रस्तावः अवग्रहात् न केवलमीहा किन्तु विशेषविषयको संशयविपर्ययौ भवतः १३७ न सामान्यविशेषात्मकतत्त्वप्रतीतिः संशयः १३८ ३ प्रमाणान्तरसिद्धिः यदि निर्विकल्पाद् विकल्पज्ञानं जायते तदा स्मृतिः अविसंवादिनी १७४ निराकारज्ञानात् कथन्न जायेत १३९ गृहीतग्राहित्वेऽपि प्रयोजनविशेष-सद्भावात् न निर्विकल्पात् स्मृतिः ___स्मृतेरविसंवादित्वम् १७५ यदि निर्विकल्पात् स्मृतिः तदा सन्निकर्षादपि न प्रत्यक्ष अर्थाकारानुकरणात् प्रामाण्यमपि तु स्यात् १४२ अविसंवादात् अतः अवग्रहादिमतिरेव स्मृत्यादिहेतुः १४२ | गृहीतग्राहित्वात् स्मृतेरप्रामाण्ये अनुमानस्याप्रत्यक्षे अनेकान्तात्मकवस्तुन एवं प्रतिभासः प्यप्रामाण्यप्रसङ्गः १७६ अवग्रहादीनां कथञ्चित्तादात्म्यम् १४५ | सामान्यविषया व्याप्तिः विशिष्टानुमितिः अवायनिरूपणम् १४० इति अर्चटमतस्य आलोचना १७८ न निर्विकल्पाद विकल्पोत्पत्तिः १४७ मीमांसकस्य स्मृतिः सप्तमं प्रमाणं स्यात् १४१ १४३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy