SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १६७ लोचनम् ३ १०६ द १०८ विभ्रमैकान्तवादनिरासः ज्ञानस्य परोक्षत्वनिरासः सर्वप्रत्ययानां निरालम्बनत्वप्रत्यालोचनम् ७४ ज्ञानस्य अनुमानगम्यत्वनिराकरणम् ९९ स्वलक्षणमपि परिणामि, अतः अनेकान्तसिद्धिः ७५ | सांख्याभिमत-अचेतनज्ञानवादस्य प्रत्या- . सामान्यलक्षणमपि वस्तु, अतो भवत्येव अनेकान्तसिद्धिः ७६ | ज्ञानस्य ज्ञानान्तरवेद्यत्वनिराकरणम् ९९ स्वसंवेदनप्रत्यक्षस्य निर्विकल्पकत्वनिरासः ७७ | | सौगताभिमतनिर्विकल्पकस्वसंवेदननिरसनम् १०० विशदज्ञानस्य प्रत्यक्षता न अनुपलब्धेः स्वापादौ चित्तचैतसिकानामभावः १०१ अविसंवादिज्ञानस्य प्रमाणता | स्वापादौ ज्ञानाभाववादिनो नैयायिकस्य स्वार्थव्यवसाय एव अविसंवादः न तु अबाध्य निराकरणम् १०२ मानत्वादि सर्व ज्ञानं स्वरूपव्यवसायात्मकम् न च घटादीनां स्वसंवेदनात्मकत्वम् चेतनत्वेऽपि न सौगताभिमतं निर्विकल्प नानुमानात् समारोपव्यवच्छेदकरणम् प्रमाणम् १०५ स्वत एव अविशदं ज्ञानं न तु विशेषावयवाग्रहण- सुखादितत्साधनयोः हेतुफलभावप्रतीतिः कृतमवैशद्यम् प्रत्यभिज्ञानतर्कानुमानादिभिः व्याप्तिज्ञानस्य प्रत्यक्षत्वनिरासः न निर्विकल्पकदर्शनात् पुरुषप्रवृत्तिः १०७ इन्द्रियार्थसन्निकर्षजज्ञानस्य प्रत्यक्षत्व- न निर्विकल्पकं प्रमाणम् अविसंवादविरहात् १०८ निरासः व्यवसायात्मकस्यैव अविसंवादित्वम् 'इन्द्रियवृत्तिः प्रत्यक्षम्' इति सांख्यमत- न विकल्पजननात् निर्विकल्पस्य प्रामाण्यनिराकरणम् | संभावना १०९ ज्ञातव्यभिचारस्य मिथ्याज्ञानमनुमानात्मकं ननिर्विकल्पकं नीलादावपि अविसंवादि ११० भवतीति प्रज्ञाकरमतनिरसनम् 'विकल्पस्य मानसत्वाद्वैशद्यविरहतया प्रत्यक्षसंवेदनस्य निरंशत्वनिराकरणम् ____ स्वाभावः' इत्यपि न युक्तम् ११२ पुरुषाद्वैतवादिसमालोचनम् व्यवसायात्मको विकल्प एव प्रत्यक्षं स्वलक्षणस्यापि शब्दवाच्यत्वम्, अतः नास्ति प्रमाणम् विकल्पस्य मानसत्वे द्विचन्द्रादिभ्रान्तेरपि प्रत्यक्षस्य कल्पनापोढता 'पश्यन्नयमशब्दमर्थं पश्यति' इति मतस्य मानसत्वप्रसक्तिः खण्डनम् प्रतिसंख्याऽनिरोध्यत्वान्न विकल्पस्य स्वभावनैरात्म्यादिकं ब्रुवन् सौगतः अनात्मज्ञः ९२ मानसत्वम् न यथादर्शनमेव मानमेयफलस्थितिः किन्तु इन्द्रिय-मानसे उपयोगद्वयं समं भवत्येव अर्थसन्निध्यपेक्षणादपि न विकल्पस्य यथातत्त्वम् मानसत्वम् बाह्यार्थदेशनादयः सौत्रान्तिकादिदर्शनभेदश्च अर्थग्रहणे अर्थान्वयव्यतिरेकानुविधायित्वं ___ व्यवहारत इति मतस्य आलोचना ९४ न शब्दविकल्पातीतं तत्त्वम् ज्ञानस्य इष्यत एव नापि विकल्पो भ्रान्तः अवस्तुविषयको वा ११४ नाप्येकानेकविकल्पशून्यं तत्वम् 'सिद्धिः स्वनिश्चयः' इति समर्थनमुखेन सिद्धेः निर्णयात्मकत्वात् व्यवसायात्मकाद्विज्ञानात् स्मृतिप्रत्यभिस्वसंवेदिनो ज्ञानस्यैव प्रामाण्यव्यव ज्ञानादिमुखेन प्रवृत्तिक्रमप्रदर्शनम् ११५ स्थापनम् मतिः बहुबहुविधक्षिप्राद्यनेकार्थविषयिणी ११५ प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमाणमिति शब्दयोजनामन्तरेणापि मत्यादयो भवन्ति ११५ नैयायिकोक्तेः खण्डनम् अभ्यासात् अग्न्यादीनां दाहादिकारणता ज्ञानस्य स्वसंवेदित्वसमर्थनम् ९८ प्रतीयते ११५ ११२ ११४ ११४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy