SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सिद्धिविनिश्चयटीकायाः ५५ M mmm ३९ 07 ४४ पृ० पृ० प्रत्यक्षे स्थिरस्थूलस्वलक्षणस्यैव अवभासः ३० मृत्पिण्डस्य शिवकाकारपरिणामवत् तन्तूनामेव प्रत्यक्षस्य सविकल्पत्वं वैशयं च ३८ पटपरिणतिः । बहिरन्तर्वा क्षणिकस्वलक्षणस्य अप्रतिभासनात् ३८ | नच रूपादीनां घटादेर्भेदः न च क्षणिकैकान्तै स्वसदसत्समये अर्थ- न च निर्गुणद्रव्यात् रूपादिगुणोत्पत्तिः क्रियासंभवः नापि केवलं गुणादयः एव इन्द्रियैर्गृह्यन्ते न न च तीरादर्शिशकुनिन्यायेन क्रमयोगपद्याभ्यां . तत्तादात्म्यापन्नं द्रव्यम् क्षणिकत्वे अर्थक्रियासंभवः | अन्तः चित्राकारस्य चित्तस्येव बहिः शबयत् सत् तत्सर्वमनेकान्तात्मकम् | लद्रव्यस्य प्रतिभासः न च प्रत्यक्षेण निर्विकल्पकप्रत्यक्षसिद्धिः न मायामरीचिप्रतिभासवदसत्त्वम् जात्यन्तरं वस्तु सर्वेषां प्रत्यक्षसिद्धम् नापि संवृतिसत्यापेक्षया बहिरर्थोपदेशः क्रमानेकान्तप्रदर्शनम् | न हि क्षणिकैकान्ते क्रमयोगपद्याभ्यामर्थक्रिया ५८ अक्रमानेकान्तनिदर्शनम् | न जाग्रद्विज्ञानं स्वसत्त्वशून्ये काले प्रबोधोत्पाएकः स्थवीयान् आकारः प्रत्यक्षे प्रतिभासते ४० दकम् नच विकल्पात् प्रवृत्तस्य अर्थक्रियायां विसंवादः ४१ अनेकान्त एव अर्थक्रिया न प्रत्यक्षे कल्पनाविरहसिद्धिः निरंशसंवेदने धीः एका न स्यात् न निर्विकल्पकात् सविकल्पकोत्पत्तिः निरंशसंवेदननिरासः न जातिभेदाः संवृतेः भवन्ति नानावयवरूपाद्यात्मनः अवयविनःप्रतिभासनम् संशयज्ञानवत् एकस्य वस्तुनः सामान्यविअवयविनश्चलाचलात्मकत्वम् शेषात्मकत्वम् विभागजविभागनिराकरणम् लौकिकी शास्त्रीया च भ्रान्तिः नापि संयोगजः संयोगः एकस्य ज्ञानस्य विभ्रमेतरस्वभावता निर्विकल्पे रात्मता च अनेकान्तनान्तरीयका उत्पादव्ययध्रौव्यात्मनो द्रव्यस्य प्रतिभासः ४७ बहिरन्तर्मुखविकल्पेतरविभ्रमेतरप्रमाणेतरत्वादिचित्ररूपस्य एकस्य प्रतिभासः स्वभावभेदेऽपि संवेदनक्यवत् हर्षाद्यनेकाशबलैकरूपवत् चलाचलसंयुक्तासंयुक्ताद्यवयविनः कार आत्मा नानारूपाद्यात्मको वा अवप्रतिभासनम् ४८ यवी स्वीकर्तव्यः तथा दृश्यादृश्यात्मकस्यापि अवयविनः प्रसिद्धिः ४८ अन्तश्चिकज्ञानवत् एकस्य अवयविनः । आवृतानावृतात्मनोऽपि अवयविनः सिद्धिः प्रतिभासः अविभागबुद्धथात्मनः अविद्यावशात् मानमेयनष्टाऽनष्टात्मकस्यापि अवयविनः प्रसिद्धिः ५० फलादिरूपेण प्रतिभास इति मतस्य नास्ति विभागजो विभागः आलोचना एकस्या एव क्रियायाः द्रव्यानारम्भक-तदारम्भ प्रतिभासाद्वैतस्य समालोचनम् कसंयोगविरोधिविभागजनकता | यथा सद्भिरसद्भिश्च भागैः बुद्धथात्मा एकः तथा अवयवविनाशेऽपि नावयविनो नाशः ___क्रमवद्भिः पर्यायैः द्रव्यमेकम् न अवयवविनाशे शेषावयवेभ्योऽन्यस्य अवयवि निर्विकल्पकप्रत्यक्षनिरासः नो द्रव्यस्य समुत्पादः द्विचन्द्रादिभ्रान्तिर्मानसी स्यात् यथा अविभागतदेवेदं शरीरमित्यादिप्रतीतेः स्थिरावयविनः प्रतिभासः ५२ बुद्धौ कल्पनारचितग्राह्यग्राहकादिभ्रान्तिः ७० संयोगनाशात् अवयविनाशप्रक्रिया असङ्गता 'त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम्' इति । नापि कर्म संयोगविरोधि दिग्नागमतस्य खण्डनम् स्कन्धादपि स्कन्धोत्पत्तिः ५५ | स्वलक्षण-सामान्यलक्षणयोः लक्षणसमालोचना ७३ ५२ ५४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy