SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १ प्रत्यक्षसिद्धिः टीकाकर्तुः मङ्गलम् मूलग्रन्थकृतः ग्रन्थकरणप्रतिज्ञा मङ्गलश्लोकाः श्रीवर्धमानपदस्य व्याख्या सिद्धिविनिश्चयटीका - प्रथमभागस्य विषयानुक्रमः सिद्धिः प्रमाणस्य फलम् नयादीनां श्रुतभेदत्वम् सम्बन्धाभिधेयादिकथनम् आदौ अभिधेयादिकथनप्रयोजनम् शास्त्रार्थसंग्रहवाक्यमेतत् सिद्धिः प्रमाणम् प्रमाणस्य स्वरूपम् अचेतनत्वान्न सन्निकर्षादि प्रमाणम् न तैजसं चक्षुः न निर्विकल्पकं प्रमाणम् अविसंवादिनी बुद्धिः प्रमाणम् प्रमाणस्य फलं स्वार्थविनिश्चयः अहम्प्रत्ययस्य नोलाथर्थ ग्राहकत्वम् बहिरर्थसिद्धिः बाध्यबाधकभावसिद्धिः न अलौकिकोऽर्थः आलम्बनम् स्वमप्रत्ययवत् न जाग्रत्प्रत्ययस्य निरालम्बनता न स्वजाग्रत्प्रत्यययोः सालम्बनत्व सन्देहः नापि सदसत्वविकल्पातीतता प्रमाणादेव प्रमेयव्यवसायः अभ्यासे दर्शनं प्रमाणमनभ्यासे अनुमानमिति प्रज्ञाकरमतस्य समालोचनम् Jain Education International पृ० सविकल्पस्य प्रमाणता तत्त्वसिद्धेः निर्णयात्मकत्वम् अनिर्णीतार्थनिर्णीतेरेव अनधिगतार्थाधिगन्तृता व्यवसायात्मनो दृष्टेरेव संस्कारस्मृत्यादिः न निर्विकल्पिकायाः दृष्टेः संस्कारः सजातीये स्मृतिः इत्यन्यटीकाकृतो व्याख्यानम् १ १ ५ २-३ ४ ४ ५ ५ ६ ६ ७ ८ ९ ११ १२ १३ १६ १६-१७ १७ १८ १९ १९ २० २२ २३ २३ २४ २६ २७ दृष्टेः न केवलं स्मृतिः अपि तु प्रत्यभिज्ञानतर्कानुमानादयोऽपि जायन्ते सुखतत्साधनयोः हेतुफलभावप्रतीतिः आत्मना भवति यथा पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य श्रव्यत्ता प्रतीयते तथैव सुखतत्साधनयोः हेतुफलभावप्रतीतिः पृ० २७ २७ For Personal & Private Use Only २८ २९ निर्विकल्पस्यैव सविकल्पक परिणतिः प्रायानवधारणेऽपि यथा दृश्यस्य ततो विवेकावधारणं तथैव कार्यानवधारणेऽपि कारणतावधारणं भविष्यति यथा वा चित्रज्ञाने नीलाकारः पीततामनवधारयनपि बोधरूपतामात्मसात्करोति तथैव कारणतावधारणं भविष्यति दर्शनपाटवाभ्यासप्रकरणादिभ्यो न नीलादावेव संस्कारः, क्षणिकत्वेऽपि तत्प्रसङ्गात् यदि निर्विकल्पकदृष्टेः संस्कारस्मृत्यादिकं भवति तदा क्षणिकत्वादावपि निश्चयः स्यात् सदृशा परापरोत्पत्तिविप्रलम्भात् क्षणिकत्वानवधारणमयुक्तम् ; सादृश्यासंभवात् न वैलक्षण्यानवधारणात्मकं सादृश्यम् 'प्रदीपात् कज्जलवत् निर्विकल्पकादपि दर्शनात् स्मृत्यादिकम् ' इति मतस्यालोचना निरंशादनुभवादिव निरंशादेव अर्थात् कुतो न ३३ सशस्मृतिः २९ २९ ३० ३१ ३२ ३२ ३४ वासनापेक्षादपि दर्शनान्न स्मृतिः ३५ व्यवसायात्मनः सविकल्पस्यापि वैशद्यम् ३५ 'युगपद्वृत्तेः लघुवृत्तेर्वा निर्विकल्पगतस्य वैशद्यस्य सविकल्पे आरोपः' इति मतस्य समालोचनम् शब्दस्मृतिविकल्पवत् अर्थस्मृतिविकल्पस्यापि ३.६ न अभिधानापेक्षा यतोऽनवस्थादयः ३६-३७न शब्दस्मृतौ अभिलापसंसर्गयोग्यत्वात् सविकल्पत्वम् ३८ www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy