SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ३१४ m .. m m M m ३२१ जल्पस्य फलं मार्गप्रभावना ३१३ सत्त्वहेतोरनन्तरम् उत्पत्तिमत्वस्य कृतकत्वस्य न तत्त्वाध्यवसायसंरक्षणं जल्पस्य फलम् वा वचनं दोषः स्यात् छललक्षणम् यद्यधिकवचनं निग्रहाय तदा यत्तदिति सर्वछलादीनामसदुत्तरत्वम् नामकथनं त्वप्रत्यययुक्तवाक्यकथनं वा त्रिविधं छलम् ३१७ निग्रहाय स्यात् शब्दत्वादिः दृष्टान्तशून्यत्वान्न निग्रहाय ३४५ जातिलक्षणम् अन्तर्व्याप्त्या विना न सकलव्याप्तिः श्रेयसी ३४७ न वक्त्रभिप्रायसूचकाः शब्दाः ३२० शब्दविकल्पयोः वस्तुविषयत्वम् न आधिक्यदोषोद्भावनमात्रात् परमार्थवादिनः . पराजयः सम्यक्वाक्यविकल्पाः तत्त्वगोचराः ३२२ यदि हेतुमुक्त्वा समर्थनं क्रियते तदा पक्षप्रयोगः । विवक्षाप्रभवाद्वाक्यात् कथं तत्त्वव्यवस्थितिः ३२४ स्वीकर्तव्यः ३५२ बुद्धिवत् शब्दा अपि परमार्थविषयाः ३२७ न प्रतिज्ञादिवचनात् समीचीनसाधनवादी यतस्तत्त्वप्रतिपत्तिः स शब्दः परमार्थः निग्रहाहः ३५५ न तत्त्वप्रत्यायनाद् वादी प्रतिवादिनं पूर्ववत्शेषवदादिअनुमानप्रकाराः ३५७ जयति ३३१ अन्यथानुपपन्नत्वमेकं प्रधानं लक्षणम् ३५९ न प्रतिवाद्यपि भूतदोषमुद्भाव्य जयति पूर्ववत् कारणवत् इत्याद्यालोचनम् असाधनाङ्गवचनमदोषोद्भावनं वा न पानुपपन्नत्वं निश्चीयते निग्रहस्थानम् शब्दविकल्पयोः तत्त्वविषयत्वम् ३६२ जयपराजयव्यवस्था ३३७ प्रत्यक्षतरयोः अर्थविषयत्वे समानेऽपि प्रतिभाअसाधनाङ्गवचनं न निग्रहस्थानम् ३३८ सभेदः उपनयवचनं प्रतिज्ञया समानम् जल्पप्रयोजनम् न सामर्थ्यापरिज्ञानं दोषः ३३९ । इति जल्पसिद्धिः पञ्चमः ३३१ ३६१ ३३४ ३३८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy