________________
ग्रन्थकार अनन्तवीर्य : विशेष तुलना
७३
(४) द्वीन्द्रियग्राह्य और
अग्राह्य सभी द्रव्य बुद्धिमद्ध े तुक हैं; क्योंकि वे स्वारम्भक अवयवोंकी विशिष्ट रचना से युक्त हैं ।' परमाणु आदि चेतनसे अधिष्ठित होकर अपना कार्य करते हैं; क्योंकि वे रूपादिसे युक्त हैं जैसे कि तन्तु आदि ।
(५) आत्मा नित्य और व्यापक है । "
(६) विनाश सहेतुक है ।
परमाणु नित्य हैं । "
संख्या स्वतन्त्र गुण
(९) समूह और सन्तान आदि अवस्थाविशेष अनिर्वचनीय नहीं हैं ।
(१०) निगमन स्वतन्त्र अनुमानावयव है ।
(११) उपमान आगमसे पृथक् प्रमाण है । '
(१२) प्रत्यक्ष और अनुमान इन दो प्रमाणोंसे भिन्न भी अन्य प्रमाण हैं तथा स्वलक्षण और सामान्यलक्षण से भी भिन्न प्रमेय हैं ।
'है । '
(१) " तत्राविद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह - यत्स्वारम्भकेत्यादि तदुक्तं द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वारम्भकावयवसन्निवेशविशिष्टत्वात् घटादिवत्, वैधर्म्येण परमाणवः इति । तनुकरण भुवनोपादानानि चेतनावदधिष्ठितानि स्वकार्यमारभन्ते इति प्रतिजानीमहे रूपादिमत्त्वात् तन्त्वादिवत् इति ।" - तत्त्वसं० प० पृ० ४०-४१ | सन्मति० टी० पृ० १०० । प्रमेयक० पृ० २६९ ।
"अथ नित्यविभुत्वे कथमस्य प्रतिपत्तव्ये इत्यत्राविद्धकर्णस्तावत्प्रमाणयति - मातुरुदरनिष्क्रमणोत्तरकालं मदीयाद्यप्रज्ञानसंवेदक संवेद्यानि अतत्कालानि मदीयानि प्रज्ञानानि मदीयप्रज्ञानत्वात् आद्यमदीयप्रज्ञानवत् । " - तत्त्वसं० पृ० ८२ ।
(३) "अत्राविद्धकर्णोक्तानि विनाशस्य हेतुमत्त्वसाधने प्रमाणानि निर्दिदिक्षुराह - नन्वित्यादि । ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः ।
न पूर्वं न चिरात् पश्चात् वस्तुनोऽनन्तरं त्वसौ ॥३६७॥
एवं च हेतुमानेष युक्तो नियतकालतः ।
कदाचित्कत्वयोगो हि निरपेक्षे निराकृतः ॥ " - तत्त्वसं० प० पृ० १३६ ।
(४) "अविद्धकर्णस्त्वणूनां नित्यत्वसाधनाय प्रमाणमाह - परमाणू नामुत्पादकाभिभतं सद्धर्मोपगतं न भवति सत्त्वप्रतिपादकप्रमाणाविषयत्वात् खरविषाणवदिति । " - तत्त्वसं ० प० पृ० १८७ | सन्मति ० टी० पृ०६५८ । (५) " गजादीत्यादिनाऽविद्धकर्णोक्तं संख्यासिद्धये प्रमाणमाशङ्कते .. ... स ह्याह- संख्याप्रत्ययो गजतुरङ्गस्यन्दनादिव्यतिरिक्तनिबन्धनः गजादिप्रत्ययविलक्षणत्वात् नीलपटप्रत्ययवदिति । ” - तत्त्वसं ० प० पृ० २३१ । सन्मति० टी० पृ० ६७४ । (६) अथेत्यादिना
अविद्धकर्णस्योत्तरमाशङ्कते "सह्याह- समूहसन्तानावस्थाविशेषाः तत्त्वान्यत्वाभ्यामवचनीया न भवन्ति प्रतिनियतधर्मयोगित्वात् रूपरसादिवदिति । - तत्त्वसं० प० पृ० २२५ । (७) "अविद्धकर्णस्त्वाह - विप्रकीर्णैश्च वचनैः नैकार्थः प्रतिपाद्यते । तेन सम्बन्धसिद्धयर्थं वाच्यं निगमनं पृथक् ॥” – तत्त्वसं० पृ० ४२२ ।
(८) "अविद्धकर्णस्त्वाह - आगमात् सामान्येन प्रतिपद्यते विशेषप्रतिपत्तिस्तु उपमानादिति । "तत्त्वसं० प० पृ० ४५२ ।
(९) "अविद्धकर्णस्तु द्वे एव प्रमाणे स्वलक्षणसामान्यलक्षणाभ्यां चान्यत् प्रमेयं नास्तीति एतद् विघटनार्थं प्रमाणयति - प्रत्यक्षम् अनुमानव्यतिरिक्तप्रमाणान्तरसद्वितीयं प्रमाणत्वात् अनुमानवत्तथा स्वलक्षणं सामान्यलक्षणव्यतिरिक्तप्रमेयार्थान्तरसद्वितीयं प्रमेयत्वात् सामान्यलक्षणवत् । " - तत्त्वसं
प० पृ० ४५५ ।
०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org