________________
અભાવમાં હેતુને (કાર્યરૂપ હેતુને) અભાવ. અર્થાત સાધ્ય સાધનના અગ્રહણરૂપ અનુપલંભ કહેવાય છે.
તથા ચ-ધૂમના આધારમાં વનિનું દર્શન, વહૂનિના અભા વના આધારમાં ધૂમાભાવનું દર્શન. એ અહીં ભાવાર્થ સમજ.
આ સાધ્યસાધન ગ્રહણ અગ્રહણ આત્મક, આ ઉપલંભ અને અનુપલંભ, પ્રમાણમાત્રથી અભિમત છે એમ જાણવું थी मतीन्द्रियसाध्यहेतुणा २ali tष नथी. (६+४६७)
वाच्यवाचकभावसम्बन्ध ज्ञानन्तु क्वचिदावापोद्वापाभ्यां समुदेति । यया प्रयोजकद्धपयुक्तगामानयेति वाक्यश्रवणसमनन्तरगवानयनपत्तिमत्प्रयोज्यद्धचेष्टाप्रेक्षणजन्यैतद्वाक्यजन्यैतदर्थविषयकज्ञानवानयमित्यनुमानज्ञानवतोऽपि बाळस्य तत्तदर्थविशेष्यकतद्वाक्यघटिततत्तत्पदवाच्यत्वसंशयवतः कालान्तरीयप्रयोजकद्धप्रयुक्तगां नयाश्वमानयेति गोशब्दानयनशब्दविषयकावापोद्वापवद्वाक्यश्रवणजन्यप्रयोज्यद्धप्रत्तितो गोजातीयोऽर्थों गोशब्दस्य वाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवंरूपस्तर्कस्समुल्लसति । क्वचिच्चाप्तपुरुषप्रयुक्तेन परार्थतर्करूपेणेदृशोऽर्थ ईदृशशब्दवाच्य ईदृशशब्दश्वेशार्थस्य वाचक इति वाक्येन वाच्यवाचकभावप्रतिपत्तिः । तर्के चानु. भवस्स्मृतिः प्रत्यभिज्ञानश्च कारणम् । इति तर्कनिरूपणम् ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org