________________
૩
त्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षक ग्लानगण कुछ सङ्घ-साधु
समनोज्ञसम्बन्धित्वाद्दशविधम् ||२४||
अर्थः-वैयावृत्त्य-आगमाभां उडेवविधिपूर्व ४, भावતીર્થંકર નામકર્મ બંધજનકરૂપ ગૌરવજનકક્રિયાનુષ્ઠાનમાં
૧
प्रवृत्ति ' वैयावृत्य ' 'वाय छे. ते वैयावृत्त्य आयार्य - या -
२
3
૫
૧૦
४
६
७ ८
८
ध्याय-तपस्वि-शैक्ष४-०सान-गये - दुल- संघ—साधु-समनोज्ञ
लेथी दृशप्रधास्तु छे. (२४+६६३)
ज्ञानाद्याचारे प्रधान आचार्यः । स पञ्चविधः प्रवाजको श्रुतोद्देष्टा श्रुतसमुद्देशऽऽम्नायार्थवाचकश्चेति
दिगाचार्य:
अर्थ:-साथार्य-ज्ञानायार-दर्शनायार-यारित्रायारતપાચાર–વીર્યાચાર રૂપ પાંચ આચારમાં પ્રધાન (પેાતે કરનાર ખેલનાર-અતલાવનાર કોઇ પ્રધાન) આચાય” કહેવાય છે. ते आयार्य, प्रवाळ - द्विगायार्य - श्रुतादेष्टा- श्रुतसभुद्देष्टा- आ भ्नायार्थं वायऽलेदृथी पांय प्रहारना छे. (२५+१६४)
Jain Education International
॥२५॥
सामायिकादिव्रतागेपयिता प्रवाजकः । सचित्ताचित्तमिश्रवस्वनुज्ञायी दिगाचार्य: । प्रथमत आगमोपदेष्टा श्रुतोदेष्टा । उद्दिष्टभावे स्थिरपरिचितकारयितृत्वेन सम्यग्धारणानुप्रवचनेन च तस्यैवागमस्य समुद्देष्टा अनुज्ञाता वा श्रुतसमुद्देष्टा । आम्नायस्योत्सर्गापवादात्मकार्थप्रवक्ता आम्नाया
र्थवाचकः ॥२६॥
For Personal & Private Use Only
www.jainelibrary.org