________________
: 39: शरीरवृत्याहादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनाम । शरीरवृत्याङ्लादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाहलादजनकरसोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्याइलादजनकस्पशेत्पिादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशन्दवाच्यानि । तत्र शुक्लरक्तपीतनोलकृष्णाः पञ्च वर्णाः । मायास्त्रयः प्रशस्ताः । अन्त्यौ द्वावप्रशस्तौ । सुरभ्यमुरभिभेदेन गन्धो द्विविधः, आद्यश्वस्त: अन्त्योऽशस्त: । रसः कषायाम्लमधुरतिक्तकटुरूपेण पञ्चविधः । आद्यास्त्रयश्शुभाः अन्त्या. वशुभौ । स्पशेऽपि मृदुलघुस्निग्धोष्णकठिनगुरुरूक्षशीतभेदादष्टविधः ।आद्याश्चत्वारः प्रशस्ताः अन्त्यास्त्वप्रशस्ताः । शरीरस्यागुरुलघुपरिणामप्रयोजकं कर्म अगुरुलघुनाम । सर्वेषां जीवानामेतत् । परत्रासपज्ञापहननादिपयोजकं कर्म पराघातनाम । उच्छवासनिःश्वासमाप्तिप्रयोजकं कर्म उच्छ्वासनाम ॥१४॥ (૧૮) અર્થ-જેના ઉદયથી ઔદારિક વિ. શરીરમાં નેત્રને
આહલાદજનક [ આનંદકરનાર] વર્ણની ઉત્તપતિ થાય
छ. ते 'प्रशत नामम' ४ाय छे. (૧૯) ઔદારિક વિ-શરીરમાં આહૂલાદજનક ગંધની ઉત્પતિના
કારણભૂત કર્મ “પ્રશસ્તગંધનામ” કહેવાય છે. (૨૦) પૂર્વોક્ત શરીરમાં આહૂલાદજનક રસની ઉરપત્તિના ___रभूत में 'प्रशस्तरसनाम'.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org