________________
: ८५ : धर्मस्वाख्यात भेदाद् द्वादशधा सा । एतल्लक्षणान्यप्यग्रे वक्ष्यन्ते ॥ ४० ॥
અ:—માક્ષને અનુકૂલ પ્રવૃત્તિમાં ઉત્તેજકચિંતન ‘ભાવના’ अडेवाय ते भावना, (१) अनित्य, (२) मशरशु, (3) सौंसार, (४) शे४त्व, (4) अन्यत्व, (६) अशुचित्व, (७) माश्रव, (८) संवर, (७) निर्भरा, (१०) सेोस्वभाव, (११) बोधिहुल, (१२) धर्मस्वाभ्यात बेडथी भार प्रहारनी छे.
खाना सक्षथे। पशु सागण उडेवारी. ( ४० + २३४ )
कर्माष्टक शून्यताप्रयोजक मनुष्ठानं चारित्रम् । तच्च सामायिकच्छेदोपस्थापन परिहारविशुद्धिसूक्ष्म संपराययथाख्यातभेदेनपञ्चविधम् ॥ ४१ ॥
અર્થ:—આઠ કર્મોના અભાવમાં કારણભૂત અનુષ્ઠાન 'शारित्र' 'हेवाय छे ते यारित्र, साभायिष्ठ-छेहोपस्थापन, પશ્તિારવિશુદ્ધિ-સૂક્ષ્મસ પરાય-યથાખ્યાત ભેદથી પાંચ પ્રકારનું छे. (४१ + २३५ )
छेदोपस्थापनादिचतुष्टय भिन्ना सर्वसावद्ययोगविरतिः सामायिकम् । तद्द्द्विविधम् । इत्तरकालं यावज्जीवकालश्चेति । भाविव्यप्रदेशयोग्यं स्वल्पकाळ चारित्रमित्तरकाळम् । प्रथमान्तिमतीर्थकर तीर्थयोरेवैतत् । भाविव्यपदेशाभावेन यावज्जीवं संयमो यावज्जीवकालम् । इदश्च मध्यमद्वाविंशतितीर्थंकरतीर्थान्तर्गत साधूनां विदेह क्षेत्रवर्तिनाश्च ॥ ४२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org