________________
४४७
विज्जासन्निहाणपव्वं-५९/६७-८८ रावणपुत्तेहि इमे, निज्जन्ता पेच्छ निययपुरिहत्ता । एएहि विणा अम्हे, किं जिप्पइ दहमुहो को वि? ॥८१॥ पुण्णोदएण एत्तो, रामो सरिऊण लक्खणं भणइ । चिन्तेहि वरं सिग्धं, जो उवसग्गे तया लद्धो ॥८२॥ सरिऊण लक्खणेणं, तत्थ महालोयणो सुरो सहसा । अवहिविसएण नाउं, रामसयासं समल्लीणो ॥८३॥ पउमस्स देइ तुट्ठो, नामेणं सीहवाहिणी विज्ज । गरुडा परियणसहिया, पणामिया लच्छिनिलयस्स ॥८४॥ दोण्णि य रहे पयच्छइ, दिव्वामलपहरणेणपडिपुण्णे । अग्गेय-वारुणाई, अन्नाणि य सुरवरत्थाणि ॥८५॥ नामेण विज्जुवयणं, देइ गयं लक्खणस्स सुरपवरो । दिव्वं हलं च मुसलं, पउमस्स वि तं पणामेइ ॥८६॥ संपत्ता महिमाणं, परमं दसरहसुया सुकयपुण्णा । देवो वि पीइपमुहो, कमेण निययं गओ ठाणं ॥८७॥
परभवसुकएणं होन्ति वीरा मणुस्सा, बहुरयणसमिद्धा भोगभागी सुरूवा। अरिभडनियरोहे तत्थ पावन्ति कित्ती, विमलधवलचित्ता जे हुकुम्वन्ति धम्मं ॥८॥
॥इय पउमचरिए विज्जासन्निहाणं नाम एगूणसटुं पव्वं समत्तं ॥
रावणपुत्राभ्यामिमौ नीयमानौ पश्य निजपुर्याभिमुखौ । एतै विनाऽस्मद्भ्यः किं जीयते दशमुखः कोऽपि ? ॥८१॥ पुण्योदयेनेतो रामः स्मृत्वा लक्ष्मणं भणति । चिन्तय वरं शीघ्रं य उपसर्गे तदा लब्धः ॥८२॥ स्मृत्वा लक्ष्मणेन तत्र महालोचन: सुर: सहसा । अवधिविषयेण ज्ञात्वा रामसकाशं समालीनः ॥८३॥ पद्मस्य ददाति तुष्टो नाम्ना सिंहवाहिनीं विद्याम् । गरुडा परिजनसहिता ऽर्पिता लक्ष्मीनिलयाय ॥८४|| द्वावपि च रथौ प्रयच्छति दिव्यामलप्रहरणेनपरिपूर्णौ । आग्नेयवारुणान्यन्यानि च सुरवरास्त्राणि ॥८५।। नाम्ना विद्युद्वदनं ददाति गज लक्ष्मणाय सुरप्रवरः । दिव्यं हलं च मुशलं पद्मायपि तमर्पयति ॥८६॥ संप्राप्तौ महिमानं परमं दशरथसुतौ सुकृतपुण्यौ । देवोऽपि प्रीतिप्रमुखः क्रमेण निजकं गतः स्थानम् ॥८७॥
परभवसुकृतेन भवन्ति वीरा मनुष्या बहुरत्नसमृद्धा भोगभाजः सुरुपाः ।। अरिभटनिजरोधे तत्र प्राप्नुवन्ति कीर्तिं विमलधवलचिता ये हु कुर्वन्ति धर्मम् ।।८८।।
॥इति पद्मचरिते विद्यासन्निधानं नामैकोनषष्ठितमं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org