________________
४४४
पउमचरियं एए अन्ने य बहू, सुहडा कोलाहलाइबलसहिया । जोहन्ति भाणुकण्णं, सव्वल-सर-झसरघाएसु ॥३९॥ अह ते वाणरसुहडा, रयणासवनन्दणेण रुटेणं । दरिसणआवरणीए, विज्जाए थम्भिया सव्वे ॥४०॥ निद्दाधुम्मियनयणाण ताण हत्थाण आउहवराई । गाढं चिय मूढाणं, सिढिलीभूयाण निवडन्ति ॥४१॥ निद्दावसंगए चिय, निययभडे पेच्छिऊण सुग्गीवो । ताणं कएणसिग्धं, विज्जं पडिबोहणिं मुयइ ॥४२॥ अह ते विबुद्धसन्ता, हणुयाईया समच्छरुच्छाहा । अहिययरं तेण समं, जुझं काऊणमाढत्ता ॥४३॥ धय-कवय-छिन्नछत्तं, संचुणिज्जन्तरहवर-तुरङ्गं । आलोइऊण सबलं, दहवयणो जुज्झिउं महइ ॥४४॥ जुज्झं समुच्छहन्तं, पियरं विन्नवइ इन्दइकुमारो । सन्तेण मए तुझं, ताय ! न जुत्तं रणं काउं॥४५॥ एयं चिय वित्थिण्णं, संघट्टद्वेन्तगयघडाडोवं । थोवन्तरेण पेच्छसु, भज्जन्तं वाणराणीयं ॥४६॥ जणयस्स सिरपणामं, काउं तेलोक्कमण्डणं हत्थी । सन्नद्धबद्धकवओ, आरूढो इन्दइकुमारो ॥४७॥ तं कइवराण सेन्नं, नाणाविहगय-तुरङ्ग-पाइक्कं । गसियं पिव निस्सेसं, उट्ठियमेत्तेण वीरेणं ॥४८॥ आयण्णपूरिएहिं, सरेहि परिहत्थदच्छमुक्केहिं । तं वाणराण सेन्नं, मेहेण व छाइयं सव्वं ॥४९॥ हयविहयविप्परलं, सुग्गीवो पेच्छिऊण निययबलं । भामण्डलेण समयं, समुट्ठिओ सुहडपरिकिण्णो ॥५०॥ तुरएसु समं तुया, आवडिया गयवर सह गएसु । सामियकज्जुज्जुत्ता, जुज्झन्ति भडा सह भडेहिं ॥५१॥ रुद्रुण इन्दईणं, भणिओ किक्किन्धिनरवई एत्तो । लङ्काहिवं पमोत्तुं, जं सेवसि भूमिगोयरियं ॥५२॥
एत अन्ये च बहवः सुभटाः कोलाहलादिबलसहिताः । युध्यन्ते भानुकर्णं सर्वल-शर-झसरघातैः ॥३९॥ अथ ते वानरसुभटा रत्नश्रवोनंदनेन रुष्टेन । दर्शनावरण्या विद्यया स्तम्भिताः सर्वे ॥४०॥ निद्राधुर्णितनयनानां तेषां हस्तेभ्य आयुधवराणि । गाढमेव मूढानां शिथीलीभूतानां निपतन्ति ॥४१॥ निद्रावशंगतानेव निजभटान्द्रष्ट्वा सुग्रीवः । तेषां कृतेन शीघ्रं विद्यां प्रतिबोधिनी मुञ्चति ॥४२॥ अथ ते विबुद्धा:सन्तो हनुमदादिकाः समत्सरोत्साहाः । अधिकतरं तेन समं युद्धं कर्तुमारब्धाः ॥४३|| ध्वज-कवच-छिन्नछत्रं संचूर्यमाणरथवरतुरङ्गम् । आलोक्य स्वबलं दशवदनो योद्धं काक्षते ॥४४॥ युद्धं समुत्सहमानं पितरं विज्ञापयतीन्द्रजित्कुमारः । सता मया तव तात ! न युक्तं रणं कर्तुम् ॥४५॥ एवमेव विस्तीर्णं संघटोत्तिष्टद्गजघटाटोपम् । स्तोकान्तरेण पश्यतु भजन्तं वानरानीकम् ॥४६॥ जनकस्य शिरः प्रणाम कृत्वा त्रैलोक्यमण्डनं हस्तिनम् । सन्नद्धबद्धकवच आरुढ इन्द्रजित्कुमारः ॥४७॥ तत्कपिवराणां सैन्यं नानाविधगज-तुरङ्ग-पदातिम् । ग्रसितमिव निःशेषमुत्थितमात्रेण वीरेण ॥४८॥ आकर्णपूरितैः शरैः परिपूर्णदक्षमुक्तैः । तद्वानराणां सैन्यं मेघेनेव छादितं सर्वम् ॥४९॥ हतविहतविपीडितं सुग्रीवो दृष्ट्वा निजबलम् । भामण्डलेन समकं समुत्थितः सुभटपरिकीर्णः ॥५०॥ तुरगैः सम तुरगा आपतिता गजवरा सह गजैः । स्वामिकार्योद्योता युध्यन्ते भटाः सह भटैः ॥५१॥ रुष्टेनेन्द्रजिता भणितः किष्किन्धिनरपतिरितः । लङ्काधिपं प्रमुच्य यत्सेवसे भूमिगोचरितम् ॥५२॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org