________________
४४०
पउमचरियं महइजडा महकाया, बालतवं अज्जिऊण कालगया। जाया अरिंजयपुरे, आसिणिदेवीए गब्भम्मि ॥१२॥ वण्हिकुमारस्स सुया, हत्थ-पहत्था सुर व्व रूवेणं । तेलोक्कपायडभडा, भिच्चा रयणासवसुयस्स ॥१३॥ पढमा सग्गाउ चया, दोण्णि वि मणुया तओ समुप्पन्ना । गिहिधम्मरया कालं, काऊण सुरा समुप्पन्ना ॥१४॥ पुण्णावसाणसमए, ते इन्धय-पल्लवा चुयसमाणा । जाया किक्किन्धिपुरे, नल-नीला रिक्खरयपुत्ता ॥१५॥ जं पावपरिणएहि, ते इन्धय-पल्लवा पुरा वहिया । तं नल-नीलेहि रणे, हत्थ-पहत्था पुणो निहया ॥१६॥ जो जेण हओ पुव्वं, सो तेणं हम्मए न संदेहो । तम्हा न हणेयव्वो, अन्नो मा होहिई सत्तू ॥१७॥ जो जीवाणं सेणिय ! देइ सुहं सो हु भुञ्जए सोक्खं । दुक्खं दुक्खावेन्तो, पावइ नत्थेत्थ संदेहो ॥१८॥ एव इमं नल-नीलविहाणं, हत्थ-पहत्थवहं निसुणे। वज्जिय वेरपहं बहुदुक्खं, लेइ इमं विमलं जिणधम्मं ॥१९॥
॥इय पउमचरिए नल-नील-हत्थ-पहत्थपुव्वभवाणुकित्तणं नाम अट्ठावन्नं पव्वं समत्तं ॥
महाजौ महाकालौ बालतपोऽर्जयित्वा कालगतौ । जातावरिञ्जयपुरे आसिनिदेव्या गर्भे ॥१२॥ वह्निकुमारस्य सुतौ हस्त-प्रहस्तौ सुराविव रुपेण । त्रैलोक्यप्रकटभयौ भृत्यौ रत्नश्रवःसुतस्य ॥१३॥ प्रथमौ स्वर्गाच्च्युतौ द्वावपि मनुष्यौ ततः समुत्पन्नौ । गृहिधर्मरतौ कालं कृत्वा सुरौ समुत्पन्नौ ॥१४॥ पुण्यावसानसमये ताविन्धनपल्लवौ च्युतौ सन्तौ । जातौ किष्किन्धिपुरे नलनीलौ ऋक्षरजःपुत्रौ ॥१५॥ यत्पापपरिणताभ्यां ताविन्धनपल्लवौ पुरा हतौ । तन्नलनीलाभ्यां रणे हस्त-प्रहस्तौ पुन निहतौ ॥१६।। यो येन हतः पूर्वं स तेन हन्यते न संदेहः । तस्मान्न हन्तव्योऽन्यो मा भविष्यति शत्रुः ॥१७॥ यो जीवानां श्रेणिक ! ददाति सुखं स हु भुनक्ति सुखं । दु:खं दुःखायन् प्राप्नोति नास्त्यत्र संदेहः ॥१८|| एवेमं नल-नीलविधानं हस्त-प्रहस्तवधं निःश्रुत्य । वर्जित्वा वैरपथं बहुदु:ख लातामंविमलं जिनधर्मम् ॥१९॥
॥ इति पद्मचरिते नल-नील-हस्त-प्रहस्त पूर्वभवानुत्कीर्तनं नामाष्टपञ्चाशत्तमं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org