________________
५८. नल-नील - हत्थ-पहत्थपुव्वभवपव्वं
काऊण सिरपणामं, पुच्छइ मगहाहिवो गणहरिन्दं । न य केणइ जियपुव्वा, हत्थ - पहत्था महासुहडा ॥१॥ कह नल-नीलेहि रणे, विवाइया अइबला वि ते भयवं ! । साहेहि निरवसेसं, एत्थं मे कोउयं परमं ॥२॥ तो भइ इन्दभूई, सेणिय ! ताणं तु पुव्वसंबन्धं । निसुणेहि एगमणसो, कहेमि सव्वं जहावत्तं ॥३॥ अत्थि कुसत्थलनयरे, विप्पा एक्कोयरा दुवे गिहिणो । करिसणकम्माहिरया, ते इन्धण-पल्लवा नामं ॥४॥ न कुणन्ति साहुनि, भिक्खादाणुज्जया विणीया य। जिणसासणपरिसङ्गं, इच्छन्ति सहावजोगणं ॥५॥ भाइजु, अकूरं निद्दयं असुहचित्तं । लोइयसुईसु मूढं, साहूणं निन्दणुज्जुतं ॥६॥ नरवइदाणनिमित्ते, जाए च्चिय दारुणे तओ कलहे। पावेहि तेहि निहया, अह इन्धण-पल्लवा दो वि ॥७॥ मुणिवरदाणफलेणं, हरिवरिसे भुञ्जिऊण भोगविही । आउक्खयम्मि जाया, दोण्णि वि देवा विमाणेसु ॥८॥ ते 'पुण 'जे पावरया, मरिडं कालिञ्जरे महारण्णे । जाया दोण्णि वि ससया, बहुदुक्खसमाउले भीमे ॥९॥ तिव्वकसायाण इहं, पुरिसाणं साहुनिन्दणपराणं । इन्दियवसाणुगाणं, नियमेणं दोग्गईगमणं ॥ १० ॥ कालं काऊण तओ, नाणाजोणीसु भणिय तिरियत्ते । उप्पन्ना मणुयभवे, वक्कलिणो तावसा जाया ॥ ११ ॥
५८. नलनीलहस्तप्रहस्त पूर्वभव पर्वम्
कृत्वा शिरः प्रणामं पृच्छति मगधाधिपो गणधरेन्द्रम् । न च केनचिज्जितपूर्वी हस्तप्रहस्तौ महासुभटौ ॥१॥ कथं नलनीलाभ्यां रणे विपादितावतिबलावपि तौ । भगवन् ! कथय निरवशेषमत्र मे कौतुकं परमम् ॥२॥ तदा भणतीन्द्रभूति श्रेणिक ! तेषां तु पूर्वसम्बन्धम् । निश्रुणु एकाग्रमनाः कथयामि सर्वं यथावृत्तम् ॥३॥ अस्ति कुशस्थलनगरे विप्रावेकोदरौ द्वौ गृहिणौ । कर्षणकर्माभिरतौ ताविन्धन - पल्लवौ नाम ॥४॥ न कुरुतः साधुनिन्दां भिक्षादानोद्यतौ विनीतौ च । जिनशासनपरिसंगमिच्छतः स्वभावयोगेन ॥५॥ द्वितीयं तु भ्रातृयुगलमतिकुरं निर्दयमशुभचित्तम् । लौकिकशूचिषु मूढं साधूनां निंदनोद्युक्तम् ॥६॥ नरपतिदाननिमित्ते जात एव दारुणे ततः कलहे । पापाभ्यां ताभ्यां निहतावेन्धनपल्लवौ द्वावपि ॥७॥ मुनिवरदानफलेन हरिवर्षे भुक्त्वा भोगविधिम् । आयुक्षये जातौ द्वावपि देवौ देवविमानेषु ॥८॥ तौ पुनय पापरतौ मृत्वा कालिञ्जरे महारण्ये । जातौ द्वावपि शशकौ बहुदुःखसमाकुले भीमे ॥९॥ तीव्रकषायाणामिह पुरुषाणां साधुनिन्दनपराणाम् । इन्द्रियवशानुगतानां नियमेन दुर्गतिगमनम् ॥१०॥ कालं कृत्वा ततो नानायोनिषु भ्रान्त्वा तिर्यक्त्वे । उत्पन्नौ मनुष्यभवे वल्कलिनौ तापसौ जातौ ॥११॥ १. भोगविहिं प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org