________________
महुसुंदरवहपव्वं -८६/५१-७३
५६३ अरहन्ते सिद्धे वि य, साहू तह केवलीयधम्मो य । एए हवन्तु निययं, चत्तारि वि मङ्गलं मज्झं ॥६॥ जावइया अरहन्ता, माणुसखित्तम्मि होन्ति जयनाहा । तिविहेण पणमिऊणं, ताणं सरणं पवनो हं ॥६५॥ हिंसा-ऽलिय-चोरिक्का, मेहुण्णपरिग्गहं तहा देहं । पच्चक्खामि य सव्वं, तिविहेणाहारपाणं च ॥६६॥ परमत्थे ण तणमओ, संथारो न वि य फासुया भूमी । हिययं जस्स विसुद्धं, तस्साया हवइ संथारो ॥६७॥ एक्को जायइ जीवो, एक्को उप्पज्जए भमइ एक्को । सो चेव मरड एक्को, एक्को च्चिय पावए सिद्धि ॥६८॥ नाणम्मि दंसणम्मि य, तह य चरित्तम्मि सासओ अप्पा । अवसेसा दुब्भावा, वोसिरिया ते मए सव्वे ॥६९॥ एवं जावज्जीवं, सङ्गं वोसिरिय गयवरत्थो सो । पहरणजज्जरियतणू, आलुञ्चइ अत्तणो केसे ॥७०॥ जे तत्थ किन्नरादी, समागया पेच्छया रणं देवा । ते मुञ्चन्ति सहरिसं, तस्सुवरिं कुसुमवरवासं ॥७१॥ धम्मज्झाणोवगओ, कालं काऊण तइयकप्पम्मि । जाओ सुरो महप्पा, दिव्वङ्गयकुण्डलाभरणो ॥७२॥
एवं नरो जो वि हु बुद्धिमन्तो, करेड् धम्म मरणावसाणे। वरच्छरासंगयलालियङ्गो, सो होइ देवो विमलाणुभा वो ॥७३॥ ॥ इइ पउमचरिए महुसुन्दरवहाभिहाणं नाम छासीइमं पव्वं समत्तं ॥
अर्हन्तः सिद्धा अपि च साधवस्तथा केवलिनश्च धर्मश्च । एते भवन्तु नित्यं चत्वारो ऽपि मङ्गलं मम ||६४॥ यावन्तोऽर्हन्तो मनुष्यक्षेत्रे भवन्ति जगन्नाथाः । त्रिविधेन प्रणम्य तेषां शरणं प्रपन्नोऽहम् ॥६५।। हिंसाऽलिकचौरिका मैथुनपरिग्रहं तथा देहम् । प्रत्याख्यामि च सर्वं त्रिविधेनाऽऽहारपानं च ॥६६|| परमार्थे न तृणमय: संस्तारको नापि च प्रासुका भूमिः । हृदयं यस्य विशुद्धं तस्यात्मा भवति संस्तारकः ॥६७॥ एको जायते जीव एक उत्पद्यते भ्रमत्येकः । स एव म्रियत एक एव प्राप्नोति सिद्धिम् ॥६८॥ ज्ञाने दर्शने च तथा च चारित्रे शाश्वत आत्मा । अवशेषा दुर्भावा व्युत्सर्जितास्ते मया सर्वे ॥६९॥ एवं यावज्जीवं सगं व्युत्सW गजवरस्थः सः । प्रहारजर्जरिततनूरालुच्यात्मनः केशान् ॥७०॥ ये तत्र किन्नरादयः समागताः प्रेक्षका रणं देवाः । ते मुञ्चन्ति सहर्षं तस्योपरि कुसुमवरवर्षाम् ॥७१।। धर्मध्यानोपगतः कालं कृत्वा तृतीयकल्पे । जातः सुरो महात्मा दिव्याङ्गदकुण्डलाभरणः ॥७२॥
एवं नरो योऽपि खलु बुद्धिमान्करोति धर्मं मरणावसाने ।
वराप्सर:संगतलालिताङ्गः स भवति देवो विमलानुभावः ॥७३।। ॥इति पद्मचरिते मधुसुन्दरवधाभिधानं नाम षडशीतितमं पर्वं समाप्तम् ॥
१. अरहन्तो सिद्धो-मु० । २. हवन्ति-मु० । ३. ण य सुहावहा भूमि-प्रत्य० । ४. ०भागी-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org