________________
महुसुंदरवहपव्वं - ८६/१-२४
निज्झाइऊण पउमो, जंपइ छिद्देण सो हु तो राया । सूलरहिओ पमाई, घेत्तव्वो पत्थणा एसा ॥१२॥ जं आणवेसि एवं, भणिऊण जिणालयं समल्लीणो । सत्तुग्घकुमारवरो, संथुणइ जिणं सुकयपूयं ॥१३॥ अह सो मज्जियजिमिओ, आपुच्छ्इ मायरं कयपणामो । दट्ठूण सुयं देवी, अग्घायइ उत्तमिङ्गमि ॥१४॥ देइ तओ आसीसं, जणणी जय पुत्त ! रणमुहे सत्तुं । रज्जं च महाभोगं भुञ्जसु हियइच्छियं सुइरं ॥१५॥ संगामे लद्धजयं, पुत्तय ! एत्थागयं तुमं दद्धुं । कणयकलसेसु पूयं, जिणाण अहयं करीहामि ॥१६॥ लोकमङ्गला वि हु, सुरअसुरनमंसिया भयविमुक्का । ते देन्तु मङ्गलं तुह, सत्तुग्घ ! जिणा जियभवोहा ॥१७॥ संसारदीहकरणो, महारिवू जेहि निज्जिओ मोहो । ते तिहुयणेक्कभाणू, अरहन्ता मङ्गलं देन्तु ॥१८॥ अट्ठविहेण विमुक्का, पुत्तय ! कम्मेण तिहुयणग्गम्मि' । चिट्ठन्ति सिद्धकज्जा, ते सिद्धा मङ्गलं देन्तु ॥१९॥ मन्दर - रवि-ससि - उयही वसुहा - ऽणिल- धरणि-कमल-गयणसमा । निययं आयारधरा, आयरिया मङ्गलं देन्तु ॥२०॥ ससमय-परसमयविऊ, अणेगसत्थत्थधारणसमत्था । ते तुज्झ उवज्झाया, पुत्त ! सया मङ्गलं देन्तु ॥२१॥ बारसविहेण जुत्ता, तवेण साहेन्ति जे उ निव्वाणं । ते साहु तुज्झ वच्छ्य !, साहेन्तु दुसाहयं कज्जं ॥२२॥ एवं दिन्नासीसो, जणणि नमिऊण गयवरारूढो । निप्फिड पुरवरीए, सत्तुग्घो सयलबलसहिओ ॥२३॥ "डिज्जन्ततुरङ्गम-संघट्टट्टेन्तगयघडाडोवं । पाइक्क - रहसणाहं, महुराहुत्तं बलं चलियं ॥२४॥
निर्ध्याय पद्मो जल्पति छिद्रेण स खलु तदा राजा । शूलरहितः प्रमादी गृहीतव्यः प्रार्थनैषा ॥१२॥ यदाज्ञापयस्येवं भणित्वा जिनालयं समालीनः । शत्रुघ्नकुमारवरः संस्तौति जिनं सुकृतपूजाम् ॥१३॥ अथ स मज्जितजिमित आपृच्छति मातरं कृतप्रणामः । दृष्टवा सुतं देव्याघ्रात्युत्तमाङ्गे ||१४||
!
ददाति तत आशीषं जननी जय पुत्र ! रणमुखे शत्रुम् । राज्यं च महाभोगं भुङ्ग्ध हृदयेच्छितं सुचिरम् ॥१५॥ संग्रामे लब्धजयंः पुत्र ! अत्रागतं त्वां दृष्ट्वा । कनककलशैः पूजां जिनानामहं करिष्यामि ॥१६॥ त्रैलोक्यमङ्गलाऽपि हु सुरासुरनता भयविमुक्ताः । ते ददतु मङ्गलं तव शत्रुघ्न ! जिना जितभवौघाः ॥१७॥ संसारदीर्घकरणो महारिपु यै र्निर्जितो मोहः । ते त्रिभुवनैकभानवोऽर्हन्तो मङ्गलं ददतु ॥१८॥ अष्टविधेन विमुक्ताः पुत्र ! कर्मेण त्रिभुवनाग्रे । तिष्ठन्ति सिद्धकार्यास्ते सिद्धा मङ्गलं ददतु ॥१९॥ मन्दर-रवि-शशि-उदधिवसुधाऽनिलधरणिकमलगगनसमाः । निजकमाचारधरा आचार्या मङ्गलं ददतु ॥२०॥ स्वसमयपरसमयविदवोऽनेकशास्त्रार्थधारणसमर्थाः । ते तवोपाध्यायाः पुत्र ! सदा मङ्गलं ददतु ॥२१॥ द्वादशविधेन युक्तास्तपसा कथयन्ति ये तु निर्वाणम् । ते साधवस्तव वत्सक ! साधयन्तु दुसाध्यं कार्यम् ॥२२॥ एवं दत्ताशीषो जननीं नत्वा गंजवरारुढः । निष्फिटति पुरवर्याः शत्रुघ्नः सकलबलसहितः ॥२३॥ कलभत्तुरङ्गमसंघट्टोत्तिष्ठद्गजघटाटोपम् । पादातिरणसनाथं मथुराभिमुखं बलं चलितम् ॥२४॥
१. सो तुमं राया - प्रत्य० । २. करिस्सामि - प्रत्य० । ३. ग्गमिणं । चि०- प्रत्य० । ४. तुहं - प्रत्य० । ५. गडिगज्जंत०- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
५५९
www.jainelibrary.org