________________
५६०
पउमचरियं लच्छीहरेण धणुवं, वज्जावत्तं सरा य अग्गिमुहा । सिग्धं समप्पियाई, अन्नाइ वि तस्स सत्थाई ॥२५॥ रामो कयन्तवयणं, तस्स उ सेणावई समप्पेउं । लच्छीहरेण समयं, संसइयमणो नियत्तेइ ॥२६॥ सत्तुग्यो वि महप्पा, कमेण संपत्थिओ बलसमग्गो । महुरापुरीए दूरे, नइम्मि आवासिओ सिग्धं ॥२७॥ ववगयपरिस्समा ते, मन्तं काऊण मन्तिणो सव्वे । कइगइसुयं पमाइं, भणन्ति निसुणेहि वयणऽहं ॥२८॥ जेण पुरा अइविरिओ, गन्धारो निज्जिओ रणमुहंमि । सो कह महू महप्पा, जिप्पिहिइ तुमे अबुद्धीणं ? ॥२९॥ तो भणइ कयन्तमुहो, महुराया जइ वि सूलकयपाणी । तह वि य सत्तुग्घेणं, जिप्पिहिइ रणे न संदेहो ॥३०॥ हत्थी करेण भञ्जइ, तुझं पि य पायवं वियडसाहं । सीहो किं न वियाइ, पयलिगण्डत्थलं हत्थि ॥३१॥ अह मन्तिजणाएसेण पत्थिया चारिया गया महुरं । वत्तं लभ्रूण तओ, सामिसयासं पुणो पत्ता ॥३२॥ निसुणेहि देव वयणं, अत्थि हु महुरापुरीए पुव्वेणं । वरपायवसुसमिद्धं, कुबेरनामं वरुज्जाणं ॥३३॥ सहिओ य जयन्तीए, देवीए सयलपरियणसमग्गो। कीलइ तत्थुज्जाणे, इन्दो इव नन्दणे मुइओ ॥३४॥ तस्स पुण छट्ठदिवसो, वट्टइ वरकाणणे पइट्ठस्स । मयणाउरस्स एवं परिवज्जियसेसकम्मस्स ॥३५॥ सयलं च साहणं पुरवराओ नीसरिय तस्स पासत्थं । जोयं सामन्तजुयं, सूलं पुण नयरिमझमि ॥३६॥ जइ एरिसम्मि सामिय !, पत्थावे आणिओ पुरं महुरं । नय गेण्हसि रयणीए, कह महुरायं पुणो जिणसि ? ॥३७॥
लक्ष्मीधरेण धनुकं वज्रावर्तं शराश्चाग्निमुखाः । शीघ्रं समर्पिता अन्यान्यपि तस्य शस्त्राणि ॥२५॥ रामः कृतान्तवदनं तस्य तु सेनापति समर्प्य । लक्ष्मीधरेण समकं शंसयितमना निवर्तयति ॥२६।। शत्रुघ्नोऽपि महात्मा क्रमेण संप्रस्थितो बलसमग्रः । मथुरापूर्या दूरे नद्यामावासितः शीघ्रम् ॥२७|| व्यपगतपरिश्रमास्ते मन्त्रं कृत्वा मन्त्रिणः सर्वे । कैकयीसुतं प्रमादिनं भणन्ति निश्रुणु वचनमस्माकम् ॥२८॥ येन पुराऽतिवीर्यो गन्धारो निर्जितो रणमुखे । स कथं मधुर्महात्मा जेष्यते त्वयाऽल्पबुद्धिना ? ॥२९॥ तदा भणति कृतान्तमुखो मधुराजा यद्यपि शूलकृतपाणिः । तथापि च शत्रुघ्नेन जेष्यते रणे न संदेहः ॥३०॥ हस्ती करेण भनक्ति तुङ्गमपि च पादपं विकटशाखम् । सिंहः किं न विदारयति प्रगलितगण्डस्थलं हस्तिनः ॥३१॥ अथ मन्त्रिजनादेशेन प्रस्थिताश्चारिका गता मथुराम् । वार्ता लब्ध्वा ततः स्वामिसकाशं पुनः प्राप्ताः ॥३२॥ निश्रुणु देवा वचनमस्ति खलु मथुरापुर्याः पूर्वेण । वरपादपसुसमृद्धं कुबेरं नाम वरोद्यानम् ॥३३॥ सहितश्च जयन्त्या देव्याः सकलपरिजनसमग्रः । क्रीडति तत्रोद्याने इन्द्र इव नन्दने मुदितः ॥३४॥ तस्य पुनः षष्टदिवसो वर्तते वरकानने प्रविष्टस्य । मदनातुरस्यैवं परिवर्जितशेषकर्मणः ॥३५।। सकलं च साधनं पुरवरान्निसृत्य तस्य पार्श्वस्थम् । जातं सामन्तयुतं शूलं पुन नगरीमध्ये ॥३६।। यद्येतादृशे स्वामिन् ! प्रस्तावे आनीतो पुरिं मथुराम् । न च गृह्णासि रजन्यां कथं मधुराट् पुन र्जयसि ? ॥३७॥
१. केगइ०-प्रत्य० । २. पविट्ठस्स-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org