________________
५५२
पउमचरियं जे ते जिणेण समयं, पवज्जं गिण्हिऊण परिवडिया । चन्दोदय सूरोदय, लग्गा मारीइपासण्डे ॥११६॥ एए ते परिभमिया, संसारं भायरो सुइरकालं । सगकम्मपभावेणं, भरहगइन्दा इमे जाया ॥११७॥ चन्दो कुलंकरो जो, समाहिमरणेण जाओ सारङ्गो । सो हु इमो उप्पन्नो, भरहो राया महिड्डीओ ॥११८॥ सूरोदओ य विप्पो, जो सो हु कुरङ्गओ तया आसि । कुच्छियकम्मवसेणं, संपइ एसो गओ जाओ ॥११९॥ भन्तूणालाणखम्भं, एसो हु गओ बलेण संखुभिओ। भरहालोए सुमरिय, पुव्वभवं उवसमं पत्तो ॥१२०॥ नाऊणं एवमेयं चवलतडिसमं सव्वसत्ताण जीयं, संजोगा विप्पओगा पुणरवि बहवो होन्ति संबन्धिबन्धा । संसारंदुक्खसारंपरिभमिय चिरंमाणुसत्तं लहेडं, तुब्भेत्थं धम्मकज्जं कुणहसुविमलं बुद्धिमन्ताऽपमत्ता ॥१२१॥
॥इइ पउमचरिए तिहुयणालंकारपुव्वभवाणुकित्तणं नाम बासीइमं पव्वं समत्तं ॥
यौ तौ जिनेन समकं प्रव्रज्यां गृहीत्वा प्रतिपतितौः । चन्द्रोदयः सूर्योदयो लग्नौ मरीचिपाखण्डे ॥११६॥ एतौ तौ परिभ्रमितौ संसारं भ्रातरौ सुचिरकालम् । स्वकर्मप्रभावेन भरतगजेन्द्राविमौ जातौ ॥११७॥ चन्द्रः कुलंकरो यः समाधिमरणेन जातः सारङ्गः । स खल्वयमुत्पन्नो भरतो राजा महद्धिकः ॥११८॥ सूर्योदयश्च विप्रो यः स खलु कुरङ्गरतदासीत् । कुत्सित्कर्मवेशन संप्रत्येष गजो जातः ॥११९॥ भक्त्वालानस्तम्भमेष खलु गजो बलेन संक्षुभितः । भरतालोके स्मृत्वा पूर्वभवमुपशमं प्राप्तः ॥१२०॥ ज्ञात्वेवमेतच्चपलतडित्समं सर्वसत्त्वानां जीवितम् । संयोगा विप्रयोगाः पुनरपि बहवो भवन्ति संबन्धिबन्धाः ॥१२१॥ संसारं दुःखसारं परिभ्रम्य चिरं मानुष्यत्वं लब्ध्वा । यूयमत्र धर्मकार्यं कुरुत सुविमलं बुद्धिमन्तोऽप्रमत्ताः ॥१२२।।
॥इति पद्मचरिते त्रिभुवनालङ्कारपूर्वभवानुत्कीर्तनं नाम द्वयसीतितमं पर्व समाप्तम् ॥
१.०न्ता समत्ता-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org