________________
५५१
भुवणालंकारहस्थिपुव्वभवाणुकित्तणपव्वं -८२/९०-११५ बहुभवकम्मनिबद्धा, एयाण निरन्तरं पिई परमा । आसि च्चिय सुरलोगे, महिड्डिजुत्ताण दोण्हं पि ॥१०३॥ सुरवहुयामज्झगया, दिव्वङ्गयतुडियकुण्डलाभरणा । इसागरोवगाढा, गयं पि कालं न याणन्ति ॥१०४॥ सो मिऊमई कयाई, चइउं मायावसेण इह भरहे । सल्लइवणे निगु , उप्पन्नो पव्वए हत्थी ॥१५॥ घणकसिणकज्जलनिभो, संखुभियसमुद्दसरिसनिग्घोसो।सियदसणो पवणजवो, वेएण कुलुत्तमो सूरो ॥१०६॥ एरावणसमसरिसो सच्छन्दविहारिणो रिवुपणासो । अच्छन्तु ताव मणुया, खेयरवसभाण वि अगेज्झो ॥१०७॥ नाणाविहेसु कीलइ, सिहरनिगुञ्जेसु तरुसमिद्धेसु । अवयरड् माणससरं, लीलायन्तो कमलपुण्णं ॥१०८॥ कइलासपव्वयं पुण, वच्चइ मन्दाइणी विमलतोयं । करिणीसहस्ससहिओ, अणुभवइ जहिच्छियं सोक्खं ॥१०९॥ सो तत्थ गयवरिन्दो, करिवरपरिवारिओ विहरमाणो । सोहइ वणमज्झगओ, गरुडो इव पक्खिसङ्केहिं ॥११०॥ लङ्काहिवेण दिट्ठो, सो हु इमो गयवसे मयसणाहो । गहिओ य विरड्यं से, भुवणालंकारनामं तु ॥१११॥ देवीसु समं सग्गे, रमिऊणं वरविमाणमज्झगओ। कीलइ करिणिसमग्गो, संपइ तिरिओ वि उप्पन्नो ॥११२॥ कम्माण इमा सत्ती, जं जीवा सव्वजोणिउप्पन्ना । सेणिय ! अइदुहिया वि य, तत्थ उ अहियं धिइमुवेन्ति ॥११३॥ चइडं सो अहिरामो, सागेयानयरिसामिओ जाओ । राया भरहो त्ति इमो, फलेण सुविसुद्धधम्मस्स ॥११४॥ मोहमलपडलमुक्को, भोगाण अणायरंगओ एसो । इच्छइ काऊण महा-पव्वज्जं दुक्खमोक्खत्थे ॥११५॥ बहुभवकर्मनिबद्धतयो निरंतरं प्रीतिः परमा । आसीदेव सुरलोके महद्धियुक्तयो योरपि ॥१०॥ सुरवधुकामध्यगतौ दिव्याङ्गदत्रुटितकुण्डलाभरणौ । रतिसागरावगाढौ गतमपि कालं न जानीतः ॥१०४|| स मृदुमतिः कदाचिच्च्युत्वा मायावशेनेह भरते । शल्यकीवने निकुञ्ज उत्पन्नः पर्वते हस्ती ॥१०५॥ घनकृष्णकज्जलनिभः संक्षुभितसमुद्रसदृशनिर्घोषः । श्वेतदशनः पवनजवो वेगेन कुलोत्तमः शूरः ॥१०६॥ ऐरावणसमसदृशः स्वच्छन्दविहारी रिपुप्रणाशः । आस्ताम् तावन्मनुष्याः खेचरवृषभानामप्यग्राह्यः ॥१०७॥ नानाविधेषु क्रीडति शिखरनिकुञ्जेषु तरुसमृद्धेषु । अवतरति मानससरं लीलायन्कमलपूर्णम् ।।१०८॥ कैलाशपर्वतं पुन व्रजति मन्दाकिनी विमलतोयाम् । करिणिसहस्रसहितोऽनुभवति यथेच्छितं सुखम् ॥१०९॥ स तत्र गजवरेन्द्रः करिवरपरिवारितो विहरमाणः । शोभते वनमध्यगतो गरुड इव पक्षिसयैः ॥११०॥ लकाधिपेन दृष्टः स खल्वयं गजवरो मदसनाथः । गृहीतश्च विरचितं तस्य भुवनालकारनाम तु ॥१११॥ देविभिःसमं स्वर्गे रन्त्वा वरविमानमध्यगतः । क्रीडति करिणिसमग्रः संप्रति तिर्यञ्चोऽप्युत्पन्नः ॥११२॥ कर्माणामिमा शक्ति र्यज्जीवाः सर्वयोन्युत्पन्नाः । श्रेणिक ! अतिदुःखिता अपि च तत्र त्वधिकं धृतिमुपयान्ति ॥११३।। च्युत्वा सोऽभिरामः साकेतनगरिस्वामी जातः । राजाभरत इत्ययं फलेन सुविशुद्धधर्मस्य ॥११४॥ मोहमलपटलमुक्तो भोगानामनादरं गत एषः । इच्छति कर्तुं महाप्रव्रज्यां दुःखमोक्षार्थे ॥११५॥ १. रई-मु० । २. महिड्डिपत्ताण-प्रत्य० । ३. ०वहिया०-प्रत्य० । ४. चइओ मु० । ५. मोहमलविप्पमुक्को-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org