________________
सुव्वय- वज्जबाहु-कित्तिधरमाहप्पवण्णणं - २१/६१-८४
सोयरनेहेण बहू, भत्तारस्स य विअत्रदुक्खेणं । सा वि तहिं पव्वइया, मणोहरा मुणिसयासम्मि ॥ ७३ ॥ सोऊण वज्जबाहू, पव्वइयं विजयपत्थिवो भणइ । तरुणत्ते मज्झ सुओ, कह भोगाणं विरत्तो सो ? ॥७४॥ अयं पुण नीसत्तो, इन्दियवसगो जराए परिगहिओ । ववगयदप्पुच्छाहो, कं सरणं वो पवज्जामि ? ॥७५॥ पसिढिलचलन्तगत्तो, अहयं पुण कासकुसुमसमकेसो । विवडियदसणसमूहो, तह वि विरायं न गच्छामि ॥७६॥ एवं विजयनरिन्दो, दाऊण पुरंदरस्स रायसिरिं । निक्खन्तो खायजसो, पासे निव्वाणमोहस्स ॥७७॥ कीर्तिधरः
एतो पुरंदरस्स वि, पुहईदेवीए कुच्छिसंभूओ । जाओ च्चिय कित्तिधरो, जणम्मि विक्खायकित्तीओ ॥७८॥ राया कुसत्थलपुरे, धूया वि य तस्स नाम सहदेवी । कित्तिधरेण वरतणू, परिणीया सा विभूईए ॥७९॥ खेमंकरस्स पासे निक्खमइ पुरंदरो विगयनेहो । पारंपरागयं सो, कित्तिधरो भुञ्जए रज्जं ॥८०॥
अह अन्नया कयाई, कित्तिधरो आसणे सुहनिसन्नो । पेच्छइ गयणयलत्थं, रविबिम्बं राहुणा गहियं ॥ ८१ ॥ चिन्तेऊण पयत्तो, जो गहचक्कं करेइ नित्तेयं । सो दिणयरो असत्तो, तेयं राहुस्स विहडेउं ॥ ८२ ॥ एव 'घणकममबद्धो, पुरिसो मरणे उदिण्णसन्तम्मि । वारेऊण असत्तो, अवसेण विवज्जए नियमा ॥८३॥ तम्हा असासयमिणं, माणुसजम्मं असारसुहसङ्गं । मोत्तूण रायलच्छी, जिणवरदिक्खं पवज्जामि ॥८४॥
T
सोदरस्नेहेन वधू भर्तुश्च वियोगदुःखेन । साऽपि तत्र प्रव्रजिता मनोहरा मुनिसकाशे ॥७३॥ श्रुत्वा वज्रबाहुं प्रव्रजितं विजयपार्थिवो भणति । तरुणत्वे मम सुतः कथं भोगेभ्यो विरक्तः सः ? ॥७४॥ अहं पुनर्निसत्त्व इन्द्रियवशो जरया परिगृहीतः । व्यपगतदर्पोत्साहः कं शरणं वा प्रव्रजामि ॥७५॥ प्रशिथीलचलद्वात्रोऽहं पुनः काशकुसुमसमकेशः । विपतितदशनसमूहस्तथाऽपि विरागं न गच्छामि ॥७६॥ एवं विजयनरेन्द्रो दत्वा पुरंदराय राज्यश्रियम् । निष्क्रान्तः ख्यातयशसः पार्श्वे निर्वाणमोहस्य ||७७॥ कीर्तिधरः
इतः पुरंदरस्यापि पृथिवीदेव्यः कुक्षिसंभूतः । जात एव कीर्तिधरो जगति विख्यातकीर्तितः ॥७८॥ राजा कुशस्थलपुरे दुहिताऽपि च तस्य नामा सहदेवी । कीर्तिधरेण वरतनुः परिणीता सा विभूत्या ॥७९॥ क्षेमंकरस्य पार्श्वे निष्क्रामति पुरंदरो विगतस्नेहः । परंपरागतं सः कीर्तिधरो भुनक्ति राज्यम् ॥८०॥ अथान्यदा कदाचित्कीर्त्तिधर आसने सुखनिषण्णः । पश्यति गगनतलस्थं रविबिम्बं राहुणा गृहीतम् ॥८१॥ चिन्तयितुं प्रवृत्तो यो ग्रहचक्रं करोति निस्तेजः । स दिनकरो ऽशक्तस्तेजा राहुस्य विघटितुम् ॥८२॥ एवं घनकर्मबद्धः पुरुषो मरणे उदीर्णे सति । वारयितुमशक्तोऽवशेन विपद्यते नियमा ॥८३॥ तस्मादशाश्वतमिदं मनुष्यजन्मासारसुखसङ्गम् । त्यक्त्वा राजलक्ष्मीं जिनवरदिक्षां प्रव्रजामि ॥८४॥
१. घणकम्मलुद्धो- प्रत्य० । २. रायलच्छ प्रत्य० ।
पउम भा-२/६
Jain Education International
For Personal & Private Use Only
२३३
www.jainelibrary.org