________________
२३२
पउमचरियं दुविहो जिणवरधम्मो, सायारो तह हव निरयारो । सायारो गिहिधम्मो, मुणिवरधम्मो 'निरायारो ॥६१॥ वासयधम्मं काऊणं निच्छिओ अन्तकालसमयम्मि । कालगओ उववज्जइ, सोहम्माईसु सुरपवरो ॥१२॥ देवत्ताउ मणुत्तं, मणुयत्ताओ पुणो वि देवत्तं । गन्तूण सत्तमभवे, पावइ सिद्धिं न संदेहो ॥६३॥ अह पुण जिणवरविहियं, दिक्खं घेत्तूण पवरसद्धाए । हन्तूण य कम्ममलं, पावइ सिद्धिं धुयकिलेसो ॥६४॥ एवं मुणिवरविहियं, सोऊणं नरवरो विगयमोहो । हिययं कुणइ दढयरं, पव्वज्जानिच्छिउच्छाहं ॥६५॥ एक्कम्मि वरं जम्मे, दुक्खं अभिभुञ्जिउं समणधम्मे । कम्मट्ठपायववणं, लुणामि तवपरसुघाएहिं ॥६६॥ दट्टण वज्जबाहुं, विरत्तभावं मुणिस्स पासत्थं । वरजुवईउ पलावं कुणन्ति समयं नववहूए ॥६७॥ अह उदयसन्दरो तं, विनवइ सगग्गरेण कण्ठेणं । परिहासेण महायस!, भणिओ मा एव ववसाहि॥६८॥ तं भणड वज्जाबाह. परिहासेणोसहं न जह पीयं । सद्रवि उदिण्णसंती.किं न हड वेयणं अड़े? ॥६९॥ तो भणइ वज्जबाहू, मुणिवसभं पणमिऊण भावेणं । तुज्झ पसाएण अहं, निक्खमिउं अज्ज इच्छामि ॥७०॥ नाऊण तस्स भावं, साहू गुणसायरो भणइ तुज्झं । धम्मे हवउ अविग्धं, पावसु तव-संजमं विउलं ॥७१॥ वज्रबाहुदीक्षानिक्खमइ वज्जबाहू, मुणिवरपासम्मि जायसंवेगो । सुन्दरपमुहेहि समं, छव्वीसाए कुमाराणं ॥७२॥
द्विविधो जिनवरधर्मः साकारस्तथा च भवति निराकारः । साकारो गृहिधर्मो मुनिवरधर्मो निराकारः ॥६१।। श्रावकधर्मं कृत्वा निष्ठितोऽन्तकालसमये । कालगत उत्पद्यते सौधर्मादिषु सुरप्रवरः ॥६२।। देवत्वान्मनुष्यत्वं मनुष्यत्वात्पुनरपि देवत्वम् । गत्वा सप्तमभवे प्राप्नोति सिद्धि न संदेहः ॥६३॥ अथ पुन जिनवरविहितां दिक्षां गृहीत्वा प्रवरश्रद्धया। हत्वा च कर्ममलं प्राप्नोति सिद्धिं धुतक्लेशः ॥६४|| एवं मुनिवरविहितं श्रुत्वा नरवरो विगतमोहः । हृदयं करोति दृढतरं प्रव्रज्यानिश्चितोत्साहम् ॥६५।। एकस्मिन्वरं जन्मनि दुःखमभिभुज्य श्रमणधर्मे । कर्माष्टपादपवनं लुनामि तपः परशुघातैः ॥६६।। दृष्ट्वा वज्रबाहुं विरक्तभावं मुनेः पार्श्वस्थम् । वरयुवतयः प्रलापं कुर्वन्ति समकं नववध्वा ॥६७|| अथोदयसुन्दरस्तं विज्ञापयति सगद्गदेन कण्ठेन । परिहासेन महायश ! भणितो मैवं व्यवस्य ॥६८॥ तं भणति वज्रबाहुः परिहाषेणौषधं नु यथा पीतम् । सुष्ट्वपि उदीर्णशान्ति कि न हरति वेदनामङ्गे ? ॥६९॥ तदा भणति वज्रबाह मुनिवृषभं प्रणम्य भावेन । तव प्रसादेनाहं निष्क्रमितमद्येच्छामि ॥७०॥ ज्ञात्वा तस्य भावं साधु र्गुणसागरो भणति तव । धर्मेभवत्वविघ्नं प्राप्नोतु तपः संयमं विपुलम् ।।७१।। वज्रबाहुदीक्षा निष्कामति वज्रबाहु मुनिवरपार्श्वे जातसंवेगः । सुन्दरप्रमुखैः समं षड्विशतिः कुमाराणाम् ॥७२॥
१. निरगारः श्रमणधर्म इत्यर्थः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org