________________
अंजणानिव्वासणहणुयउप्पत्तिअहियारो - १७/२५-४९
अवलोइऊण बाले !, पेच्छ गुहा सुन्दरा समासन्ने । एयं वच्चामुळे लहुं, एत्थं पुण सावया घोरा ॥३८॥ गब्भस्स मा विपत्ती, होही भणिउं वसन्तमालाए । हत्थावलम्बियकरा, नीया य गुहामुहं तुरिया ॥ ३९ ॥ दिट्ठो य तत्थ समणो, सिलायले समयले सुहनिविट्ठो । चारणलद्धाइसओ, जोगारूढो विगयमोहो ॥४०॥ करयलकयञ्जलीओ, मुणिवसहं वन्दिऊण भावेणं । तत्थेव निविट्ठाओ, दोण्णि वि भयवज्जियङ्गीओ ॥४१॥ ताव य झाणुवओगे, संपुण्णे साहवो वि जुवईओ । दाऊण धम्मलाहं, पुच्छइ देसे कहिं तुम्हे ? ॥४२॥ तो पण साहू, वसन्तमाला कहेइ संबन्धं । एसा महिन्दधूया, नामेणं अञ्जणा चेव ॥४३॥ पवणंयस्स महिला, लोए गब्भाववायकयदोसा । बन्धवजणेण चत्ता, एत्थ पविट्ठा अरण्णम्मि ॥ ४४ ॥ hra कज्जेण इमा, वेसा कन्तस्स सासुयाए य ? । अणुहवइ महादुक्खं, कस्स व कम्मस्स उदएणं ? ॥ ४५ ॥ को वा य मन्दपुण्णो, जीवो एयाए गब्भसंभूओ ? । जस्स कएण महायस ! जीवस्स वि संसयं पत्ता ॥४६॥ तत् सो अमियगई, कहेइ सव्वं तिनाणसंपन्नो । कम्मं परभवजणियं, फुड - वियडत्थं जहावत्तं ॥४७॥ अञ्जनागर्भपूर्वभवचरितम्
इह जम्बुद्दीववरे, पियनन्दी नाम मन्दिरपुरम्मि । तस्स जया वरमहिला, पुत्तो से होइ दमयन्तो ॥४८॥ अह अन्नया कयाई, दमयन्तो पत्थिओ वरुज्जाणं । पुरजणकयपरिवारो, कीलइ रइसागरोगाढो ॥४९॥
अवलोक्य बाले ! पश्य गुहा सुन्दरा समासन्ने । एवं गच्छावो लघुमत्र पुनः श्वापदा घोराः ||३८|| गर्भस्य मा विपत्ति र्भवेद् भणित्वा वसन्तमालया । हस्तावलम्बिकरा नीता च गुहामुखं त्वरिता ॥ ३९॥ दृष्टश्च तत्र श्रमणः शिलातले समतले सुखनिविष्टः । चारणलब्धातिशयो योगारूढो विगतमोहः ||४०|| करतलकृताञ्जली मुनिवृषभं वन्दित्वा भावेन । तत्रैव निविष्टे द्वयपि भयवर्जिताङ्गी ॥४१॥ तावच्च ध्यानोपयोगे संपूर्णे साधुरपि युवत्योः । दत्वा धर्मलाभं पृच्छति देशे कुत्र युवाम् ? ॥४२॥ ततः प्रणम्य साधुं वसन्तमाला कथयति सम्बन्धम् । एषा महेन्द्रदुहिता नाम्नाऽञ्जनैव ॥४३॥ पवनञ्जयस्य महिला लोके गर्भापवादकृतदोषा । बन्धवजनेन त्यक्तात्र प्रविष्टाऽरण्ये ॥४४॥ केन वा कार्येणेमा द्वेष्या कान्तस्य श्वश्र्वश्च ? । अनुभवति महादुःखं कस्य वा कर्मणउदयेन ? ॥४५॥ को वा च मन्दपुण्यो जीव एतस्या गर्भसंभूतः ? । यस्य कृतेन महायश! जीवस्यापि संशयं प्राप्ता ॥४६॥ ततः सोऽमितगतिः कथयति सर्वं त्रिज्ञानसंपन्नः । कर्म परभवजनितं स्फुटविकटार्थं यथावृत्तम् ॥४७॥ अञ्जनागर्भ पूर्वभव चरित्रम् -
इह जम्बूद्वीपवरे प्रियनन्दी नाम मन्दिरपुरे । तस्य जया वरमहिला पुत्रस्तस्य भवति दमयन्तः ॥४८॥ अथान्यदा कदाचिद्दमयन्तः प्रस्थितो वरोद्यानम् । पुरजनकृतपरिवारः क्रीडति रतिसागरावगाढः ॥४९॥
१. वच्चामि - प्रत्य० । २. साहुं प्रत्य० ।
पउम भा-२ / १
Jain Education International
For Personal & Private Use Only
१९३
www.jainelibrary.org