________________
१९४
रमिऊण तओ सुइरं, पेच्छइ साहुं तहिं गुणसमिद्धं । गन्तूण ताण पासे, धम्मं सोऊण पडिबुद्धो ॥५०॥ दाऊण भावसुद्धं, सत्तगुणं फासुयं मुणिवराणं । संजम-तव-नियमरओ, कालगओ सुरवरो जाओ ॥५१॥ दिव्वा ऽमलदेहधरो, सुरसोक्खं भुञ्जिऊण चिरकालं । चविओ य इहाऽऽयाओ, जम्बुद्दीवे वरपुरम्मि ॥५२॥ हरिवाहणस्स पुत्तो, जाओ गब्भे पियङ्गुलच्छीए । नामेण सीहचन्दो, सव्वकलापारओ सुहओ ॥५३॥ जिणधम्मभावियमणो, कालं काऊण वरविमाणम्मि । सिरि-कित्ति-लच्छिनिलओ, देवो जाओ महिड्डीओ ॥५४॥ तत्तो वि देवसोक्खं, भोत्तूण चुओ इहेव वेयड्ढे । कणओयरीए गब्भे, सुकण्ठपुत्तो समुप्पन्नो ॥५५॥ अह सीहवाहणो सो, अरुणपुरं भुञ्जिऊण चिरकालं । लच्छीहरस्स पासे, निक्खन्तो विमलजिणतित्थे ॥५६॥ काऊण तवमुयारं, आराहिय संजमं तवबलेणं । जाओ लन्तयकप्पे, देवो दिव्वेण रूवेणं ॥५७॥ तं अमरपवरसोक्खं, भोत्तूण चुओ महिन्दतणयाए । गब्भम्मि समावन्नो, इह जीवो पुव्वकम्मेहिं ॥ ५८ ॥ एसो ते परिकहिओ, इमस्स गब्भस्स संभवो भद्दे ! । तुह सामिणीए हेडं, सुणेहि घणविरहदुक्खस्स ॥५९॥ अञ्जनापूर्वभवचरितम् -
एसा आसि परभवे, बाला कणओयरी महादेवी । लच्छित्ति नाम तइया, तीए सवत्ती तहिं बीया ॥ ६० ॥ सम्मत्तभावियमई, सा लच्छी ठाविऊण जिणपडिमा । अच्चेइ पययमणसा, थुणइ य थुङ्गमङ्गलसतेहिं ॥ ६१ ॥ तो निययसवत्तीए, गाढं कणओयरीए रुट्ठाए । घेत्तूण सिद्धपडिमा ठविया घरबाहिरुद्देसे ॥६२॥
2
रन्त्वा ततः सुचिरं पश्यति साधुस्तत्र गुणसमृद्धम् । गत्वा तेषां पार्श्वे धर्मं श्रुत्वा प्रतिबुद्धः ॥५०॥ दत्वा भावशुद्धं सत्त्वगुणं प्रासुकं मुनिवराणाम् । संयम - तपो नियमरतः कालगतः सुरवरो जात ॥५१॥ दिव्याऽमलदेहधरः सुरसुखं भुक्त्वा चिरकालम् । च्युतश्चेहागतो जम्बुद्वीपे वरपुरे ॥५२॥ हरिवाहनस्य पुत्रो जातो गर्भे प्रियङ्गुलक्ष्म्याः । नाम्ना सिंहचन्द्रः सकलकलापारगः सुभगः ॥५३॥ जिनधर्मभावितमनाः कालं कृत्वा वरविमाने । श्रीकीर्तिलक्ष्मीनिलयो देवो जातो महद्धिकः ॥ ५४ ॥ ततोऽपि देवसुखं भुक्त्वा च्युत इहैव वैताढ्ये । कनकोदर्याः गर्भे सुकण्ठपुत्रः समुत्पन्नः ॥५५॥ अथ सिंहवाहनः सोऽरुणपुरं भुक्त्वा चिरकालम् । लक्ष्मीधरस्य पार्श्वे निष्क्रान्तो विमलजिनतीर्थे ॥५६॥ कृत्वा तप उदारमाराधितसंयमं तपोबलेन । जातो लान्तककल्पे देवो दिव्येन रूपेण ॥५७॥ तदमरप्रवरसुखं भुक्त्वा च्युतो महेन्द्रतनयायाः । गर्भे समापन्न इह जीव: पूर्वकर्मभिः ॥५८॥ एष ते परिकथित तस्य गर्भस्य संभवो भद्रे ! । तव स्वामिन्याः हेतुं श्रुणु घनविरहदुःखस्य ॥५९॥ अञ्जना पूर्वभव चरित्रम् -
पउमचरियं
Jain Education International
एषाऽऽसीत्पूर्वभवे बाला कनकोदरी महादेवी । लक्ष्मीरिति नाम तदा तस्याः सपत्नी तत्र द्वितीया ॥६०॥ सम्यक्त्वभावितमतिः सा लक्ष्मीः स्थापयित्वा जिनप्रतिमाम् । अर्चयति प्रणतमनसा स्तौति च स्तुतिमङ्गलशतैः ॥ ६१ ॥ तदा निजस्वपत्न्या गाढं कनकोदर्या रुष्ट्या । गृहीत्वा सिद्धप्रतिमा स्थापिता गृहबाह्येोद्देशे ॥६२॥
For Personal & Private Use Only
www.jainelibrary.org