________________
२८२
दसरहपव्वज्जानिच्छयविहाणं-३१/११-३८ सो हुतुमं जो भूरी, कालं काऊण दण्डगारण्णे। जाओ दगकित्तिधरो, दवेण दड्डो मओ त्तो ॥२५॥ पावपसङ्गेण गओ, बीयं चिय सक्करप्पभं पुढविं । तत्थ मए नेहेणं, नरए पडिबोहिओ गन्तुं ॥२६॥ तत्तो च्चिय नरयाओ, कालेणुव्वट्टिओ रयणमाली । जाओ तुम महायस, राया विज्जाहराहिवई ॥२७॥ जो आसि पुरा भूरी, सो हु तुमं रयणमालिणो जाओ। जो वि य आसुवमच्चू, पुरोहिओ सो अहं देवो ॥२८॥ किं ते नऽणुहूयाइं, दुक्खाइं नरय-तिरियजोणीसु । जेणेरिसं अकज्जं, करेसि घणरागदोसेणं ॥२९॥ सुणिऊण देववयणं, संवेगपरायणो नरवरेन्दो । कुलणन्दणं ठवेई, रज्जे सूरंजयस्स सुयं ॥३०॥ सूरंजएण समयं, आयरियं तिलयसुन्दरं सरणं । पत्तो य रयणमाली, दिक्खं जिणदेसियं धीरो ॥३१॥ सूरंजओ महन्तं, काऊण तवं गओ महासुक्कं । चविओ अणरण्णसुओ, जाओ च्चिय दसरहो सि तुमं ॥३२॥ नरवइ थोवेण तुमं, पुण्णेण उवत्थिमाइसु भवेसु । वडबीयं पिव विद्धि, पत्तो सुहकम्मउदएणं ॥३३॥ जो आसि नन्दिघोसो, तुज्झ पिया नन्दिवद्धणस्स पुरा । सो हंगेवेज्जचुओ, जाओ मुणिसव्वभूयहिओ ॥३४॥ जे वि य ते दोण्णि जणा, भूरी-उवमच्चुनामधेयाऽऽसि । ते चेव जणय-कणया, इह तुज्झ वसाणुगा जाया ॥३५॥ संसारम्मि य घोरे, अणेयभवसयसहस्ससंबन्थे । उव्वट्टण-परियट्टण, करेन्तिजीवा सकम्मेहिं ॥३६॥ एवं मुणिवरभणियं, सुणिऊणं दसरहो भउव्विग्गो । अह संजमाभिलासी, जाओ च्चिय तक्खणं चेव ॥३७॥ सव्वायरेण चलणे, गुरुस्स नमिऊण दसरहो राया। पविसरइ निययनयरिं, साएयं जण-धणाइण्णं ॥३८॥ स हु त्वं यो भूरी कालं कृत्वा दण्डकारण्ये । जातो दककीर्तिधरो दवेन दग्धो मृतश्तदा ॥२५॥ पापप्रसङ्गेन गतो द्वितीयामेव शर्कराप्रभां पृथिवीम् । तत्र मया स्नेहेन नरके प्रतिबोधितो गत्वा ॥२६।। तत एव नरकात् कालेनोद्वतितो रत्नमाली । जातस्त्वं महायशः ! राजा विद्याधराधिपतिः ॥२७॥ य आसीत्पुरा भूरी स हु त्वं रत्नमाली जातः । योऽपि चासीदुपमृत्युः पुरोहितः सोऽहं देवः ॥२८॥ किं त्वया नानुभूतानि दुःखानि नरक-तिर्यग्योनिषु । येनैतादृशमकार्यं करोषि घनरागदोषेण ॥२९॥ श्रुत्वा देववचनं संवेगपरायणो नरवरेन्द्रः । कुलनन्दनं स्थापयति राज्ये सूरंजयस्य सुतम् ॥३०॥ सूरंजयेन समकमाचार्यतिलकसुन्दरं शरणम् । प्राप्तश्च रत्नमाली दिक्षा जिनदेशितां धीरः ॥३१॥ सूरंजयो महत्कृत्वातपो गतो महाशुक्रम् । च्युतोऽनरण्यसुतो जात एव दशरथोऽसि त्वम् ॥३२॥ नरपते ! स्तोकेन त्वं पुण्येनोपास्त्यादिषु भवेषु । वटबीजमिव वृद्धि प्राप्तः शुभकर्मोदयेन ॥३३॥ य आसीन्नन्दिघोषस्तव पिता नन्दिवर्धनस्य पुरा । सोऽहं ग्रैवेयकच्युतो जातो मुनिसर्वभूतहितः ॥३४॥ यावपि च तौ द्वौ जनौ भूरि-उपमृत्यू नामधेयौ स्तः । तो चैव जनक-कनकाविह तव वशानुगौ जातौ ॥३५।। संसारे च घोरेऽनेकभवशतसहस्रसम्बन्धे । उद्वर्तन-परिवर्तनं कुर्वन्ति जीवाः स्वकर्मभिः ॥३६॥ एवं मुनिवरभणितं श्रुत्वा दशरथो भयोद्विग्नः । अथ संयमाभिलाषी जातश्चैव तत्क्षणमेव ॥३७॥ सर्वादरेण चरणयो गुरोर्नत्वा दशरथो राजा । प्रविशति निजनगरी साकेतां जन-घनाकीर्णाम् ॥३८॥
१. धण-कणाइण्णं-प्रत्य०। पउम. भा-२/१३
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org