________________
पउमचरियं
संसारभउव्विग्गो, ठविऊणं नन्दिवद्धणं रज्जे । निक्खमइ नन्दिघोसो, पासम्मि जसोहरमुणिस्स ॥ ११ ॥ काऊण तवमुयारं, कालगओ सुरवरी समुप्पन्नो । अह नन्दिवद्धणो विय, सागारतवं कुणइ धीरो ॥१२॥ कोड, रज्जं सण्णासणेण कालगओ । विमलामलबोंदिधरो, पञ्चमकप्पे सुरो जाओ ॥१३॥ तत्तो चुओ समाणो, अवरविदेहे नगम्मि वेयड्ढे । उत्तरवरसेढीए, विक्खाओ ससिपुरे राया ॥१४॥ नामेण रयणमाली, तस्स पियाए य कुच्छिसंभूओ । विज्जुलयाए पुत्तो, जाओ सूरंजयकुमारो ॥१५॥ कोहाणलविज्जाए, डहिउमणो रिउपुरं रहारूढो । वच्चन्तो च्चिय भणिओ, गयणलत्थेण देवेणं ॥१७॥ भो रयणमालिनरवइ ! मा ववससु एरिसं महापावं । निसुणेहि मज्झ वयणं, कहेमि तुह पुव्व संबन्धं ॥ १८ ॥ इह भारहम्मि वरिसे, गन्धारे आसि भूरिणो नामं । दट्ठूण कमलगब्धं, साहुं तो गेण्हए नियमं ॥१९॥ न करेमि पुणो पावं, भणइ तओ एरिसं वयं मज्झं । पञ्चपलिओवमाइं, सग्गे अज्जेइ देवाउं ॥ २०॥ उवमच्चुनामधेयो, तत्थेव पुरोहिओ वसइ पावो । तस्सुवएसेण वयं, मुञ्चइ भूरी अकयपुण्णो ॥२१॥ खन्देण हिंसिओ सो, पुरोहिओ गयवरो समुप्पन्नो । जुज्झे जज्जरियतणू, लहइ च्चिय कण्णजावं सो ॥२२॥ कालगओ गन्धारे, तत्थेव उ भूरिणस्स उप्पन्नो । जोयणगन्धाए सुओ, अरिहसणो नाम नामेणं ॥२३॥ दट्ठूण कमलगब्धं, पुव्वभवं सुमरिऊण पव्वइओ । कालगओ उप्पन्नो, सहसारे सुरवरो अहयं ॥२४॥ संसारभयोद्विग्नः स्थापयित्वा नन्दिवर्धनं राज्ये । निष्क्रामति नन्दिघोषः पार्श्वे यशोधरमुनेः ॥११॥ कृत्वा तप उदारं कालगतः सुरवरः समुत्पन्नः । अथ नन्दिवर्धनोऽपिच साकारं तपः करोति धीरः ॥१२॥ भुक्त्वा पूर्वकोटिं राज्यं संन्यासेन कालगतः । विमलामलबोंदिधरः पञ्चमकल्पे सुरो जातः ॥१३॥ ततश्च्युतस्सन्नपरविदेहे नगे वैताढ्ये । उत्तरवर श्रेणौ विख्यातः शशिपुरे राजा ॥१४॥
नाम्ना रत्नमाली तस्य प्रियायाश्च कुक्षिसंभूतः । विद्युल्लतायाः पुत्रो जातः सूरंजयकुमारः ॥१५॥ अथ विग्रहेण चलितः सिंहपुरं रत्नमाली सबलः । सन्नद्धबद्ध - कवचो यत्र च स वज्रवरनयनः ॥१६॥ क्रोधानलविद्यया दग्धुमना रिपुपुरं रथारूढः । व्रजन्नेव भणितो गगनतलस्थेन देवेन ॥१७॥ भो रत्नमालिनरपते ! मा व्यवसयैतादृशं महापापम् । निःश्रुणु मम वचनं कथयामि तव पूर्वसम्बन्धम् ॥१८॥ इह भरते वर्षे गन्धारे आसीद्भूरिणो नाम । दृष्ट्वा कमलगर्भं साधुं तदा गृह्णाति नियमम् ॥१९॥ न करोमि पुनः पापं भणति ते इदृशं व्रतं मम । पञ्चपल्योपमानि स्वर्गेऽर्जयति देवायुः ॥२०॥ उपमृत्युनामधेयस्तत्रैव पुरोहितो वसति पापः । तस्योपदेशेन व्रतं मुञ्चति भूर्यकृतपुण्यः ॥२१॥ स्कन्देन हिंसितः स पुरोहितो गजवरः समुत्पन्नः । युद्धे जर्जरिततनुर्लभते चैव कर्णजापं सः ॥२२॥ कालगतो गन्धारे तत्रैव तु भूरिण उत्पन्नः । योजनगन्धायाः सुतोऽरिहसनो नाम नाम्ना ||२३|| दृष्ट्वा कमलगर्भं पूर्वभवं स्मृत्वा प्रव्रजितः । कालगत उत्पन्नः सहस्रारकल्पे सुरवरोऽहम् ॥ २४ ॥
१. पुव्वकोडी - ० ।
२८८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org