________________
पउमचरियं चन्दणजलोल्लियङ्गो, पडिबुद्धो पुत्तमरणदुक्खत्तो । अह विलविउं पयत्तो, नयणेसु य मुक्कसलिलोहो ॥१९३॥ हा ! सुकुमालसरीरा, पुत्ता मह सुरकुमारसमरूवा । केण विहया अयण्डे, अविराहियदुट्टवेरीण ? ॥१९४॥
___ हा ! गुणसहस्सनिलया, हा ! उत्तमरूव सोमससिवयणा।
हा ! निग्धिणेण विहिणा, वहिया मे निरणुकम्पेणं ॥१९५॥ किं तुज्झ नत्थि पुत्ता, पावविही ! बालया हिययइट्ठा । जेण मह मारसि इहं, सुयाण सर्टि सहस्साई ॥१९६॥ एयाणि य अन्नाणि य, चक्कहरो विलविऊण बहुयाई । पडिबुद्धो भणइ तओ, वयणाई जायसंवेगो ॥१९७॥ हा ! टुं विसयविमोहिएण सुयणेहरज्जुबद्धेणं । धम्मो मए न चिण्णो, तरुणत्ते मन्दभग्गेणं ॥१९८॥ किं मज्झ वसुमईए ?, नवहि निहीहि व रयणसहिएहिं ! । जं दुल्लहलद्धाणं, पुत्ताण मुहं न पेच्छामि ॥१९९॥ धन्ना ते सप्पुरिसा, भरहाई जे महिं पयहिऊणं । निविण्णकामभोगा, निस्सङ्गा चेव पव्वइया ॥२०॥ अह सो जण्हविपुत्तं, अहिसिञ्चऊण भगिरहिं रज्जे । भीमरहेण समाणं, पव्वइओ जिणवरसयासे ॥२०१॥ काऊण तवमुयारं, उप्पाडिय केवलं सह सुएणं । आउक्खए महप्पा, सगरो सिद्धि समणुपत्तो ॥२०२॥ अह भगिरही वि रज्जं, कुणइ महाभडसमूहपरिकिण्णो । साएयपुरवरीए, इन्दो जह देवनयरीए ॥२०३॥ भगीरथपूर्वभवः - अह भगिरही कयाई, गन्तूण य पणमिऊण मुणिवसहं । तत्थेव सन्निविट्ठो, नच्चासन्ने सुणिय धम्मं ॥२०४॥ चन्दनजलाद्रीताङ्गः प्रतिबुद्धः पुत्रमरणदुःखार्तः । अथ विलपितुं प्रवृत्तो नयनाभ्यां च मुक्तसलिलौधः ॥१९३।। हा ! सुकुमारशरीराः पुत्रा मम सुरकुमारसमरूपाः । केन विहता अकाण्डेऽविराधितदुष्टवेरिणा ? ॥१९४॥ हा ! गुणसहस्रनिलया ! हा ! उत्तमरुपाः सौम्यशशीवदनाः । हा ! निघृणेन विधिना वधिता मम निरनुकम्पेन ॥१९५॥ किं तव नास्ति पुत्राः पाप विधे! बालका हृदयेष्ठाः । येन मम मार्यष इह सुतानां षष्टि सहस्राणि ॥१९६॥ एतानि चान्यानि च चक्रधरो विलप्य बहुनि । प्रतिबुद्धो भणति ततो वचनानि जातसंवेगः ॥१९७|| हा ! कष्टं विषयविमोहितेन सुतनेहरज्जुबद्धेन । धर्मो मया नाचीर्णस्तरुणत्वे मन्दभाग्येन ॥१९८॥ किं मम वसुमत्या ? नवभिनिधिभिर्वा रत्नसहितैः । यद् दुर्लभलब्धानां पुत्राणां मुखं न पश्यामि ॥१९९॥ धन्यास्ते सत्पुरुषा भरतादयो ये महीं प्रजहाय । निर्विणकामभोगा, निसङ्गा एव प्रव्रजिताः ॥२००।। अथ स जाह्नविपुत्रमभिषिञ्च्य भगीरथं राज्ये । भीमरथेन समं प्रव्रजितो जिनवरसकाशे ॥२०१॥ कृत्वा तपउदारमुत्पादितकेवलं सहसुतेन । आयुःक्षये महात्मा सगरः सिद्धि समनुप्राप्तः ॥२०२।। अथ भगीरथोऽपि राज्यं करोति महाभटसमूहपरिकीर्णः । साकेतपुरवयमिन्द्रो यथादेवनगर्याम् ॥२०३॥ भगीरथपूर्वभव:अथ भगीरथः कदाचिद्गत्वा च प्रणम्य मुनिवृषभम् । तत्रैव संनिविष्टो नात्यासन्ने श्रुत्वा धर्मम् ॥२०४॥
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org