________________
८७
रक्खसवंसाहियारो-५/१६८-१९२ तस्साऽऽसि पढमपुत्तो, आइच्चजसो त्ति नाम विक्खाओ । जस्स य नामपसिद्धो, वंसो इह वट्टए लोए ॥१८०॥ एवं एत्थ नरवई, वंसे बल-रिद्धि-कित्तिसंपन्ने । काऊण महारज्जं, वोलीणा दीहकालेणं ॥१८१॥ अच्छन्तु ताव मणुया, जे वि य ते सुरवई महिड्डीया । विभवेण पज्जलेडं, विज्झाणा हुयवहं चेव ॥१८२॥ जे वि य जिणवरवसहा, समत्थतेलोक्कनमियपयवीढा । आउक्खयम्मि पत्ते, ते वि य मुञ्चन्ति ससरीरं ॥१८३॥ जह एक्कम्मि तरुवरे, वसिऊणं पक्खिणो पभायम्मि । वच्चन्ति दस दिसाओ, एक्कुटुम्बम्मि तह जीवा ॥१८४॥ इन्दधणुफेणसुविणय-विज्जुलयाकुसुमबुब्बुयसरिच्छा ।इट्ठजणसंपओगा, विभवा देहा य जीवाणं ॥१८५॥ सोसेन्ति जे वि उदहिं, मेरुं भञ्जन्ति मुट्ठिपहरेहिं । कालेण ते वि पुरिसा, कयन्तवयणं चिय पविट्ठा ॥१८६॥ बलियाण जीवलोए, सव्वाण वि होइ अइबलो मच्चू । निहणं जेण अणन्ता, चक्कहराई इहं नीया ॥१८७॥ एवं मच्चुवसगए, ससुरा-ऽसुर-माणुसम्मि लोयम्मि । उम्मुक्ककम्मकलुसा, नवरंचिय सुत्थिया सिद्धा ॥१८८॥ उत्तमकुलुब्भवाणं, एयाणं गुणसहस्सनिलयाणं । चरिए सुमरिज्जन्ते, कह चेव न फुट्टए हिययं ? ॥१८९॥ जह ते कालेण निवा, इह मणुयभवे खयं समणुपत्ता । तह अम्हे वि य सव्वे, वच्चीहामो निरुत्तेणं ॥१९०॥ अन्नं पि सुणसु सामिय ! दीणमुहा भीम-भगिरही दो वि । एत्थाऽऽगयाण पेच्छसि, नूणं सेसा खयं पत्ता ॥१९१॥ ते पेच्छिऊण राया, तं चिय सोऊण निययसुयमरणं । घणसोयसल्लियङ्गो, मुच्छावसवेम्भलो पडिओ ॥१९२॥
तस्याऽऽसीत्प्रथमपुत्र आदित्ययशा इति नाम विख्यातः । यस्य च नाम्नाप्रसिद्धो वंश इह वर्तते लोके ॥१८०॥ एवमत्र नरपते ! वंशे बलद्धिकीर्तिसंपन्नैः । कृत्वा महाराज्यं गता दीर्घकालेन ॥१८१।। आसतु तावन्मनुष्या येऽपि च ते सुरपतयो महद्धिकाः । विभवेन प्रज्वल्य विद्याता हुतवहमेव ॥१८२।। येऽपि च जिनवरवृषभाः समस्तत्रैलोक्यनमितपादपीठाः । आयुः क्षये प्राप्ते तेऽपि च मुञ्चन्ति स्वशरीरम् ॥१८३।। यथा एकस्मिंस्तरुवरे उषित्वा पक्षिणः प्रभाते । व्रजन्ति दश दिश एककुटुंबे तथा जीवाः ।।१८४॥ इन्द्र धनुःफेनस्वप्न-विद्युल्लताकुसुमबुद्बुदसदृशाः । इष्टजनसंप्रयोगा विभवा देहाश्च जीवानाम् ॥१८५।। शोषयन्ति येऽपिउदधि मेरुं भञ्जन्ति मुष्ठिप्रहारैः । कालेन तेऽपि पुरुषाः कृतान्तवदनमेव प्रविष्टाः ॥१८६।। बलीनां जीवलोके सर्वेषामपि भवत्यतिबलो मृत्युः । निधनं येनाऽनन्ताश्चक्रधरादय इह नीताः ॥१८७।। एवं मृत्यु वशगते ससुराऽसुरमनुष्ये लोके । उन्मुक्तकर्मकालुष्या नवरं चैव सुस्थिताः सिद्धाः ॥१८८।। उत्तमकुलोद्भवानामेतेषां गुणसहस्रनिलयानाम् । चरित्रे स्मर्यमाणे कथमेव न स्फुटति हृदयम् ॥१८९॥ यथा ते कालेन नृपा इह मनुष्यभवे क्षयं समनुप्राप्ताः । तथा वयमपि च सर्वे गमिष्यामो निश्चयेन ॥१९०॥ अन्यदपि श्रुणु स्वामिन् ! दीनमुखौ भीम-भगीरथी द्वावपि । अत्रागतौ पश्यसि नूनं शेषाः क्षयं प्राप्ताः ॥१९१।। तौ दृष्ट्वा राजा तदेव श्रुत्वा निजसुतमरणम् । धनशोकशल्यिताङ्गो मुविशव्याकुलः पतितः ॥१९२॥
१. हुयवहे जेम्व-प्रत्य० । २. मूर्छावशविह्वलः । पउम.भा-१/८
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org