________________
रक्खसवंसाहियारो-५/१९३-२१६ सुयसागरमणगारं, पुच्छइ तं भगिरही 'कुमारवरो । केणेव कारणेणं, ताणं माझे दुवे न मया ? ॥२०५॥ अह भणइ मुणिवरो सो, गच्छो सम्मेयपव्वयं चलिओ। सणियं विहरन्तो च्चिय, संपत्तो अन्तिमं गामं ॥२०६॥ दट्टण समणसङ्घ, गामजणो तस्स कुणइ उवसग्गं । कुम्भारेण निसिद्धो, निन्दन्तो फरुसवयणेहिं ॥२०७॥ चोरत्तं पडिवन्नो, तत्थेगो गामवासिओ पुरिसो । तस्सऽवराहनिमित्तं, गामो दड्डो नरिन्देणं ॥२०८॥ कुम्भारो वि य अन्नं, गामं आमन्तिओ गओ तइया ।सो तत्थ नवरि एक्को, न य दड्डो कम्मजोएणं ॥२०९॥ मरिऊण कुम्भयारो, वणिओ जाओ महाधणसमिद्धो । वाराडयम्मि एत्तो, गामो जाओ समं तेणं ॥२१०॥ तत्तो वि करिय कालं, वणिओ सो नरवई समुप्पन्नो । गामा वि माइवाहा, जाया हत्थीण परिमलिया ॥२११॥ जाओ नरवइ समणो, देवो होऊण वरविमाणम्मि । तत्तो चुओ समाणो, भगिरहिराया तुमं जाओ ॥२१२॥ जो वि हु सो गामजणो, कालं काऊण विविहजाईसु । कम्माणुभावजणिया, सगरस्स सुया समुप्पन्ना ॥२१३॥ सङ्घस्स निन्दणं कुणइ जो नरो राग-दोसपडिबद्धो । सो भवसहस्सघोरे, पुणरुत्तं भमइ संसारे ॥२१४॥ सुणिऊण निययचरियं, भवपरियट्टं च सगरपुत्ताणं । समणो होऊण चिरं, भगीरही सिद्धिमणुपत्तो ॥२१५॥ एयं ते परिकहियं, चरियं सयरस्स पत्थावुप्पन्नं । एत्तो मगहनराहिव !, जं पत्थुय तं च वो सुणसु ॥२१६॥
श्रुतसागरमनागारं पृच्छति तं भगिरथः कुमारवरः । केनैव कारणेन तेषां मध्ये द्वौ न मृतौ ? ॥२०५।। अथ भणति मुनिवर स गच्छ: सम्मेतपर्वतं चलितः । शनै विहरनेव संप्राप्तोऽन्तिमं ग्रामम् ॥२०६।। दृष्ट्वा श्रमणसङ्घ ग्रामजनस्तस्य करोत्युपसर्गम् । कुम्भकारेण निषिद्धो निन्दनपुरुषवचनैः ॥२०७।। चोरत्वं प्रतिपन्नस्तत्रैको ग्रामवासी पुरुषः । तस्यापराधनिमित्ते ग्रामो दग्धो नरेन्द्रेण ॥२०८॥ कुम्भकारोऽपि चान्यं ग्राममामन्त्रितो गतस्तदा । स तत्र केवलमेको न च दग्धः कर्मयोगेन ॥२०९॥ मृत्वा कुम्भकारो वणिग्जातो महाधनसमृद्धः । वराटके इतो ग्रामो जातः समं तेन ॥२१०॥ ततोऽपि कृत्वा कालं वणिग् स नरपतिः समुत्पन्नः । ग्रामा अपि मातृवाहा जाता हस्तिना परिमलिताः ॥२११।। जातो नरपतिः श्रमणो देवो भूत्वा वरविमाने । ततश्च्युतः सन् भगीरथराजा त्वं जातः ॥२१२॥ सोऽपि हु स ग्रामजनः कालं कृत्वा विविधजातिषु । कर्मानुभावजनिता: सगरस्य सुताः समुत्पन्नाः ॥२१३।। सङ्घस्य निन्दनं करोति यो नरो रागद्वेषप्रतिबद्धः । स भवसहस्रघोरे पुनरुक्तं भ्रमति संसारे ॥२१४॥ श्रुत्वा निजचरित्रं भवपरिवर्तं च सगरपुत्राणाम् । श्रमणो भूत्वा चिरं भगीरथः सिद्धिमनुप्राप्तः ॥२१५।। एततुभ्यं परिकथितं चरित्रं सगरस्य प्रस्तावोत्पन्नम् । इतो मगधनराधिप ! यत्प्रस्तुतं तच्च त्वं श्रुणु ॥२१६।।
१. कुमारवहं-प्रत्य।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org