________________
लोगट्ठि -उसभ-माहणाहियारो - ४/४९-७१
अट्ठारस कोडीओ, तुरयाणं पवरवेगदच्छाणं । किंकरनरनारीणं, को तस्स करेज्ज परिसंखा ॥ ६० ॥
चोद्दस य महारयणा, नव निहओऽणेगभण्डपरिपुण्णा । जल-थलरयणावासा, रक्खिज्जन्ते सुरगणेहिं ॥ ६१ ॥ पुत्ताण य पञ्च सया, अमरकुमारोवभोगदुल्ललिया । भरहस्स चक्कवइणो, रज्जविभूइं समणुपत्ता ॥६२॥ जय जीहास, बुद्धिविभागो हवेज्ज वित्थिण्णो । सो वि मणूसो न तरड़, तस्स कहेउं सयलरज्जं ॥६३॥ ब्राह्मणानामुत्पत्तिः
-
अह एवं परिकहिए, पुणरवि मगहाहिवो पणमिऊणं । पुच्छइ गणहरवसहं, मणहरमहुरेहि वयणेहिं ॥६४॥ वण्णाण समुप्पत्ती, तिहं पि सुया मए अपरिसेसा । एत्तो कहेइ भयवं, उप्पत्ती सुत्तकण्ठाणं ॥ ६५ ॥ हिंसन्ति सव्वजीवे, करेन्ति कम्मं सया मुणिविरुद्धं । तह विय वहन्ति गव्वं, धम्मनिमित्तम्मि काऊणं ॥६६॥ एवं च भणियमेत्ते, गणहरवसहो कहेइ भूयत्थं । निसुणेहि ताव नरवइ, एगमणो माहणुप्पत्तिं ॥६७॥ साएयपुरवरीए, एगन्ते नाभिनन्दणो भयवं । चिट्ठइ सुसङ्घसहिओ, ताव य भरहो समणुपत्तो ॥ ६८ ॥ "पणउत्तमङ्गमग्गो, करजुयलं करिय तस्स पामूले । तो भणइ चक्कवट्टी, वयणमिणं मे निसामेह ॥६९॥ भयवं ! अणुग्गहत्थं, करन्तु समणा इमे समियपावा । भुञ्जन्तु मज्झ गेहे, परिसुद्धं फासुयाहारं ॥७०॥ तो भइ जिणवरिन्दो, भरह न कप्पइ इमो उ आहारो । समणाण संजयाणं, कीयगडुद्देसनिप्फण्णो ॥७१॥
अष्टादशकोट्यस्तुरगाणां पवरवेगदक्षाणाम् । किंकरनरनारीणां कस्तस्य कूर्यात् परिसंख्या ॥६०॥ चतुर्दशमहारत्नानि नवनिधयोऽनेकभाण्डपरिपूर्णाः । जल-स्थलरत्नावासा रक्ष्यन्ते सुरगणैः ॥ ६१॥
पुत्राणां च पञ्चशतान्यमरकुमारोपभोगदुर्ललितानि । भरतस्य चक्रववत्तिनो राज्यविभूतिः समनुप्राप्ता ॥६२॥ यस्य च जिव्हानां शतं बुद्धिविभगो भवेद्विस्तीर्णः । सोऽपि मनुष्यो न तरति तस्य कथयितुं सकलराज्यम् ॥६३॥ ब्राह्मणानामुत्पत्तिः
अथैवं परिकथिते पुनरपि मगधाधिपः प्रणम्य । पृच्छति गणधरवृषभं, मनोहरमधुरैर्वचनैः ॥६४॥ वर्णानां समुत्पत्तिस्त्रयाणामपि श्रुता मयापरिशेषाः । इत कथयतु भगवन्नुत्पत्तिं सूत्रकण्ठानाम् ॥६५॥ हिन्सन्ति सर्वजीवान् कुर्वन्ति कर्म सदा मुनिविरुद्धम् । तथापि वहन्ति गर्वं धर्मनिमित्तं कृत्वा ॥६६॥ एवं च भणितमात्रे गणधरवृषभः कथयति भूतार्थम् । निःश्रुणु तावन्नरपते ! एकमना माहनोत्पत्तिः ॥६७॥ साकेतपुरवर्यामेकान्ते नाभिनन्दनो भगवान् । उपतिष्ठति सुसङ्घसहितस्तदा च भरतः समनुप्राप्तः ||६८|| प्रणतोत्तमाङ्गाग्रः करयुगलं कृत्वा तस्य पादमूले । तदा भणति चक्रवर्ती वचनमिदं मम निशम्यताम् ॥ ६९॥ भगवन्ननुग्रहार्थं कुर्वन्तु श्रमणा इमे समितपापाः । भुञ्जेरन् मम गृहे परिशुद्धं प्रासुकाहारम् ॥७०॥ तदा भणति जिनवरेन्द्रो भरत ! न कल्प्यतेऽयमाहारस्तु । श्रमणानां संयतानां क्रीतकृतोद्देशनिष्पन्नः ॥७१॥
१. प्रणतोत्तमाङ्गाग्रः । २. कृत्वा ।
Jain Education International
For Personal & Private Use Only
३९
www.jainelibrary.org