________________
२२
पउमचरियं जम्बुद्वीपः, तद्गतक्षेत्रादि - तस्स वि य मज्झदेसे, जम्बुद्दीवो य दप्पणायारो । एक्कं च सयसहस्सं, जोयणसंखापमाणेणं ॥२१॥ सो य पुण सव्वओ च्चिय, लवणसमुद्देण संपरिक्तित्तो । पउमवरवेइयाए, दारेसु समुज्जलसिरीओ ॥२२॥ मज्झम्मि मन्दरगिरी, चउकाणणमण्डिओ रयणचित्तो । नवनइ सहस्साइं, समुस्सिओ दस य वित्थिणो ॥२३॥ जोयणसहस्समेगं, अहोगओ वज्जपडलमल्लीणो । उवरिं च चूलियाए, सोहम्मं चेव फुसमाणो ॥२४॥ छच्चेव य वासहरा, वासा सत्तेव होन्ति नायव्वा । चोद्दस महानईओ, नाभिगिरी चेव चत्तारि ॥२५॥ वीसं वक्खारगिरी, चोत्तीस हवन्ति रायहाणीओ । वेयड्डपव्वया वि य, चोत्तीसं चेव नायव्वा ॥२६॥ अट्ठ य सट्ठीओ तह, गुहाण सीहासणाण पुण तीसं । उत्तर-देवकुरूणं, मज्झे वरपायवे दिव्वे ॥२७॥ दो कञ्चणकूडसया, छ च्चेव दहा हवन्ति नायव्वा । चित्त-विचित्ता य दुवे, जमलगिरी होन्ति दो चेव ॥२८॥ छ ब्भोगभूमिभागा, वरपायवमण्डिया मणभिरामा । एएसु य ठाणेसुं, हवन्ति जिणचोइयघराई ॥२९॥ अह एत्तो लवणजले, दीवा चत्तारि होन्ति नायव्वा । जिणचेइएसुरम्मा, भोगेण य दिव्वलोगसमा ॥३०॥ जम्बुद्दीवे भरहस्स दक्खिणे रक्खसाण दीवोऽत्थि । दीवो गन्धव्वाणं, अवरेण ठिओ विदेहस्स ॥३१॥ तत्तो एरवयस्स य, किन्नरदीवो उ होइ उत्तरओ। पुव्वविदेहस्स पुणो, पुव्वेण ठिओ वरुणदीवो ॥३२॥ जम्बूद्वीपः, तद्गतक्षेत्रादितस्यापि च मध्यदेशे जम्बूदेशे जम्बूद्वीपश्च दर्पणाकारः । एकं च शतसहस्रं योजनसंख्याप्रमाणेन ॥२१॥ स च पुनः सर्वतश्चैव लवणसमुद्रेण संपरिक्षिप्तः । प्रवरवेदिकाभिद्वरिषु समुज्ज्वलश्रीकः ॥२२॥ मध्ये मन्दगिरि श्चतुष्काननमण्डितः रत्नचित्रः । नवनवतिः सहस्राणि समुच्छ्रितो दश च विस्तीर्णः ॥२३।। योजनसहस्रमेकमधोगतो वज्रपटलमालीनः । उपरि च चूलिकया सौधर्ममिव स्पृशन् ॥२४॥ षडेव च वर्षधराः, वर्षाः सप्तैव भवन्ति ज्ञातव्याः । चतुर्दश महानद्यो "नाभिगिरयश्चैव चत्वारः ॥२५॥ विंशति र्वक्षस्कारगिरयश्चतुस्त्रिंशद्भवन्ति राजधानयः । वैताढ्यपर्वता अपि च चतुस्त्रिंशच्चैव ज्ञातव्याः ॥२६॥ अष्टा च षष्ठिस्तथा गुहानां सिंहासनानां पुन स्त्रिंशत् । उत्तरकुरु-देवकुर्वो मध्ये वरपादपे दिव्ये ॥२७।। द्वे काञ्चनकूटशतानि षट्चैव द्रहा भवन्ति ज्ञातव्याः । चित्र-विचित्रौ च द्वौ यमलगिरी भवतो द्वौ चैव ॥२८॥ षड्भोगभूमिभागा, वरपादपमण्डिता मनोभिरामाः । एतेषु च स्थानेषु भवन्ति जिनचैत्यगृहाणि ॥२९॥ अर्थतस्या लवणजले द्वीपाश्चत्वारो भवन्ति ज्ञातव्याः । जिनचैत्यै रम्या भोगेन च दिव्यलोकसमाः ॥३०॥ जम्बूद्वीपे भरतस्य दक्षिणे राक्षसानां द्वीपोऽस्ति । द्वीपो गान्धर्वाणामपरेण स्थितो विदेहस्य ॥३१॥ तत ऐरावतस्य च किन्नरद्वीपस्तु भवत्युत्तरतः । पूर्वविदेहस्य पुनः पूर्वेण स्थितो वरुणद्वीपः ॥३२॥
१. तत्थ वि-प्रत्य० । २. चेइएहि-प्रत्य० । ३. देवलोक-प्रत्य० । ४. नाभिगिरयः = वृत्तवैताढ्या:
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org