________________
पउमचरियं लद्धे वि माणुसत्ते, सबराइकुलेसु मन्दविभवेसु । उत्तमकुलम्मि दुक्खं, उप्पत्ती होइ जीवस्स ॥६॥ उप्पन्नो वि हुसुकुले, वामण-बहिर-ऽन्ध-मूय-कुणि-खुज्जो।दुक्खेहि लहइ जीवो, निरोगपञ्चिन्दियं रूवं ॥७७॥ सव्वाण सुन्दराणं, लद्धे वि समागमे अपुण्णस्स । न हवइ धम्मुद्धी, मूढस्स उ लोभ-मोहेणं ॥८॥ उप्पन्ना वि य बुद्धी, धम्मस्सुवरिं कुधम्म-हम्मेसु । तह वि य पुण भामिज्जइ, न लहइ जिणदेसियं धम्मं ॥७९॥ लखूण माणुसत्तं, जस्स न धम्मे सया हवइ चित्तं । तस्स किर करयलत्थं, अमयं नटुंचिय नरस्स ॥८०॥ केइत्थ धीरपुरिसा, चारित्तं गिण्हिऊण भावेण । अक्खण्डियचारित्ता, जाव ठिया उत्तमट्ठम्मि ॥८१॥ अन्ने पुणो वि केई, वीसं जिणकारणाइँ भावेउं । तेलोक्कखोभणकर, अणन्तसोक्खं समज्जेन्ति ॥८२॥ अन्ने तवं विगिटुं, काउं, थोवावसेससंसारा । दो तिण्णि भवे गन्तुं, निव्वाणमणुत्तरमुवेन्ति ॥८३॥ काऊण तवमुयारं, आराहिय धीबलेण कालगया। ते होन्ति वरअणुत्तर-विमाणवासेसु अहमिन्दा ॥८४॥ तत्तो चुया समाणा, हलहर-चक्कहरभोग-रिद्धीओ । भोत्तूण सुचिरकालं, धम्मं काऊण सिज्झन्ति ॥८५॥ घेत्तूण समणधम्मं, घोरपरीसहपराइया अन्ने । भज्जन्ति संजमाओ, सेवन्ति अणुव्वयाणि पुणो ॥८६॥ तुट्ठा हवन्ति अन्ने, दरिसणमेत्तेणजिणवरिन्दाणं । पच्चक्खाणनिवित्तिं, न वि ते सुविणे वि गेहन्ति ॥८७॥ मिच्छत्तमोहियमई, निस्सीला निव्वया गिहारम्भे । पविसन्ति महाघोरं, संगामं विसयरसलोला ॥८८॥ लब्धेऽपि मानुष्यत्वे शबरादिकुलेषु मन्दविभवेषु । उत्तमकुले दुःखमुत्पत्ति भवति जीवस्य ॥५॥ उत्पन्नोऽपि सुकुले, वामन-बधिरान्ध-मूक-कुणिम-कुब्जः । दुखैर्लभति जीवो निरोगपञ्चेन्द्रियं रूपम् ॥७७॥ सर्वेषां सुन्दराणां लब्धेऽपि समागमो ऽपुण्यस्य । न भवति धर्मबुद्धि र्मूढस्य तु लोभ-मोहाभ्याम् ॥७८॥ उत्पन्नोऽपि खलु बुद्धिर्धर्मस्योपरि कुधर्महम्येषु । तथापि च भ्राम्यते न लभते जिनदेशितं धर्मम् ॥७९॥ लब्ध्वा मानुष्यत्वं यस्य न धर्मे सदा भवति चित्तम् । तस्य खलु करतलस्थममृतं नष्टं चैव नरस्य ।।८०॥ केचिद्धीरपुरुषाश्चारित्रं गृहीत्वा भावेन । अखण्डितचारित्रा यावत्स्थिता उत्तमार्थे ।।८१।। अन्ये पुनरपि केऽपि विंशति जिनकारणानि भावित्वा । त्रैलोक्यक्षोभनकरमनन्तसुखं समर्जयन्ति ॥८२॥ अन्ये तपो विकृष्टं कृत्वा स्तोकावशेषसंसाराः । द्वात्रिर्भवेषु गत्वा निर्वाणमनुत्तरमुपयान्ति ॥८३॥ कृत्वा तप उदारमाराध्य धीबलेन कालगताः । ते भवन्ति वरानुत्तर-विमानवासेष्वहमिन्द्राः ॥८४॥ ततश्च्युताः सन्ता हलधर-चक्रधरभोगर्धयः । भुक्त्वा सुचिरकालं धर्मं कृत्वा सिध्यन्ति ॥८५।। गृहीत्वा श्रमणधर्मं, घोरपरिषहपराजिता अन्ये । भज्यन्ते संयमात् सेवन्ते ऽणुव्रतानि पुनः ॥८६॥ तुष्टा भवन्त्यन्ये दर्शनमात्राज्जिनवरेन्द्राणाम् । प्रत्याख्याननिर्वृत्तिं नापि ते स्वप्नेऽपि गृह्णन्ति ॥८७।। मिथ्यात्वमोहितमतयो निःशीलानिता गृहारम्भे । प्रविशन्ति महाघोरं संग्रामं विषयरसलोलाः ॥८८।।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org