________________
सेणियचिंताविहाणं-२/५१-७५ जे होन्ति सिद्धजीवा, ताण अणन्तं सुहं अणोवमियं । अक्खयमयलमणन्तं, हवइ सया बाह परिमुक्कं ॥६३॥ तत्थ य संसारत्था, दुविहा तस-थावरा मुणेयव्वा । उभए वि होन्ति दुविहा, पज्जत्ता तह अपज्जत्ता ॥६४॥ पुढवि जल जलण मारुय, वणस्सई चेव थावरा भणिया । बेइन्दियाइ जाव उ, दुविह तसा सन्नि इयरे य ॥६५॥ जंतं अजीवदव्वं, धम्मा-ऽधम्माइभेयभिन्नं च । भव्वाण सिद्धिगमणं, तं विवरीयं अभव्वाणं ॥६६॥ मिच्छत्त-जोगपच्चय, तह य कसाएसु लेससहिएसु । एएसु चेव जीवो, बन्धइ असुहं सया कम्मं ॥६७॥ नाणेण दंसणेण य, चारित्त-तवेण सम्मसहिएणं । मण-वयण-कायगुत्तो, अज्जिणइ अणन्तयं पुण्णं ॥६८॥ अट्ठविहभेयभिन्नं, कम्मं संखेवओ समक्खायं । बज्झन्ति य मुच्चन्ति य, जीवा परिणामजोगेणं ॥९॥ संसारपवन्नाणं, जीवाणं विसयसङ्गमूढाणं । जं होइ तक्खणसुहं, तं पुण दुक्खं अणेगविहं ॥७०॥ जाव य निमिसपमाणो, कालो वच्चेज्ज नरयलोगम्मि । तावं चियनत्थि सुहं, जीवाणं पावकम्माणं ॥७१॥ दमणेसु ताडणेसु य, बन्धमनिब्भच्छणाइदोसेसु । दुक्खं तिरिक्खजीवा, अणुहवमाणा य अच्छन्ति ॥७२॥ संजोग-विप्पओगे, लाभालाभे य रोग-सोगेसु । मणुयाण हवइ दुक्खं, सारीरं माणसं चेव ॥७३॥ अप्पिड्डियदेवाण वि, दट्टण महिड्डिए सुरसमूहे।जं उप्पज्जइ दुक्खं, तत्तो गुरुयं चवणकाले ॥७४॥ एयारिसम्मि घोरे, संसारे चाउरङ्गमग्गम्मि । दुक्खेहि नवरि जीवो, भट्ठो मणुयत्तणं लहइ ॥५॥ ये भवन्ति सिद्धजीवास्तेषामनन्तं सुखमनोपमितम् । अक्षतमचलमनन्तं भवति सदा बाधापरिमुक्तम् ॥६३॥ तत्र च संसारस्था द्विविधास्त्रस-स्थावरा ज्ञातव्याः । उभया अपि भवन्ति द्विविधाः पर्याप्तास्तथापर्याप्ताः ॥६४|| पृथ्वी-जल-ज्वलन-मारुत-वनस्पतिश्चैव स्थावरा भणिताः । द्विन्द्रियादि यावत्तु द्विविधास्त्रसाः संज्ञिन इतरे च ॥६५॥ यत्तदजीवद्रव्यं धर्माऽधर्मादिभेदभिन्नं च । भव्यानां सिद्धिगमनं तद्विपरितं चाभव्यानाम् ।।६६।। मिथ्यात्व-योगप्रत्ययस्तथा च कषायेषु लेश्यासहितेषु । एतेषु चैव जीवो बध्नात्यशुभं सदा कर्म ॥६७।। ज्ञानेन दर्शनेन च चारित्र-तपोभ्यां सम्यक्त्वसहितेन । मनवचनकायगुप्तोऽय॑ते ऽनन्तं पुण्यम् ॥६८॥ अष्टविधभेदभिन्नं कर्म संक्षेपतः समाख्यातम् । बध्यन्ते च मुच्यन्ते च जीवाः परिणामयोगेन ॥६९।। संसारप्रपन्नानां जीवानां विषयसङ्गमूढानाम् । यद्भवति तत्क्षणसुखं तत्पुनर्दुःखमनेकविधम् ॥७०।। यावच्च निमिषप्रमाणः कालो गच्छेन्नरकलोके । तावच्चैव नास्ति सुखं जीवानां पापकर्माणाम् ॥७१।। दमनेषु ताडनेषु च बन्धननिर्भत्सनादिदोषेषु । दुःखं तिर्यग्जीवा अनुभूयमानाश्च वर्तन्ते ॥७२।। संयोग-विप्रयोगयो, लाभाऽलाभयोश्च च रोगशोकयोः । मनुष्याणां भवति दुःखं शारीरं मानसं चैव ॥७३॥ अल्पधिदेवानामपि दृष्ट्वा महधिकान् सुरसमूहान् । यदुत्पद्यते दु:खं तस्माद्गुरुकं च्यवनकाले ॥७४॥ एतादृशे घोरे संसारे चातुरंगे । दुःखै नवरि जीवो भ्रष्टो मनुष्यत्वं लभते ॥५॥ १. बाधा परिमुक्तम् ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org