________________
१८५
पवणंजयअंजणासुन्दरीभोगविहाणाहियारो-१६/२३-४७ सहसा पुरम्मि जाओ, उल्लोल्लो निग्गओ पवणवेगो । सोऊण अञ्जणा वि य, तं सदं निग्गया तुरियं ॥३६॥ अइपसरन्तसिणेहा, थम्भल्लीणा पइं पलोयन्ती । वरसालिभञ्जिया इव, दिट्ठा बाला जणवएणं ॥३७॥ पेच्छइ य तं कुमारं, महिन्दतणया नरिन्दमग्गम्मि । पुलयन्ती न य तिप्पइ, कुवलयदलसरिसनयणेहिं ॥३८॥ पवणंजएण वि तओ, पासायतलट्ठिया पलोयन्ती । दूरं उव्वियणिज्जा, उक्का इव अञ्जणा दिट्ठा ॥३९॥ तं पेच्छिऊण रुट्ठो, पवणगई रोसपसरियसरीरो । भणइ य अहो ! अलज्जा, जा मज्झ उवट्ठिया पुरओ ॥४०॥ रइऊण अञ्जलिउडं, चलणपणामं च तस्स काऊण । भणइ उवालम्भन्ती, दूरपवासो तुमं सामी ! ॥४१॥ वच्चन्तेण परिजणो, सव्वो संभासिओ तुमे सामि ! । न य अन्नमणगएण वि, आलत्ता हं अकयपुण्णा ॥४२॥ जयं मरणं पि तुमे, आयत्तं मज्झ संदेहो । जइ वि हु जासि पवासं, तह वि य अम्हे सरेज्जासु ॥४३॥ एवं पलवन्तीए, पवणगई । निग्गन्तूण पुराओ, उवढिओ माणससरम्मि ॥४४॥ विज्जाबलेण रइओ, तत्थ निवेसो ऽऽसणाईओ। ताव च्चिय अत्थगिरिं, कमेण सूरो समल्लीणो ॥४५॥ सन्ध्यावर्णनम्, पवनञ्जयेन अञ्जनायाः स्मरणम् च - अह सो संझासमए, भवण-गवक्खन्तरेण पवणगई । पेच्छइ सरं सुरम्मं, निम्मलवरसलिलसंपुण्णं ॥४६॥ मच्छेसु कच्छभेसु य, सारस-हंसेसु पयलियतरङ्गं । गुमुगुमुगुमेन्तभमरं, सहस्सपत्तेसु संछन्नं ॥४७॥ सहसा पूरे जात उल्लोलो निर्गतः पवनवेगः । श्रुत्वाऽञ्जनाऽपि च तं शब्दं निर्गता त्वरितम् ॥३६।। अतिप्रसरत्स्नेहा स्तम्भलीना पतिं प्रलोकयन्ती । वरशालिभञ्जिकेव दृष्टा बाला जनपदेन ॥३७॥ पश्यति च तं कुमारं महेन्द्रतनया नरेन्द्रमार्गे । पश्यन्ती न च तृप्यति कुवलयदलसदृशनयनाभ्याम् ॥३८॥ पवनञ्जयेनापि ततःप्रासादतलस्थिता प्रलोकयन्ती। दरमद्वेजनीयोल्केवाञ्जना दष्टा ॥३९॥ तां दृष्ट्वा रुष्टःपवनगती रोषप्रसृतशरीरः । भणति चाहो अलज्जा या ममोपस्थिता पुरतः ॥४०॥ रचयित्वाऽञ्जलिपूटं चरणप्रणामं च तस्य कृत्वा । भणत्युपालम्भन्ती दूरप्रवासस्तव स्वामिन् ! ॥४१॥ व्रजता परिजनः सर्वः संभाषितस्त्वया स्वामिन् ! | न चान्यमनोगतेनाप्यालापिताहमकृतपुण्या ॥४२॥ जीवितं मरणमपि तवाधीनं मम नात्र संदेहः । यद्यपि हु यासि प्रवासं तथापि चास्मान्स्मार्यताम् ॥४३।। एवं प्रलपन्त्या पवनगति मत्तहस्ती समारुढः । निर्गत्य पुरादुपस्थितो मानससरसि ॥४४॥ विद्याबलेन रचितस्तत्र निवेश: गृहाऽऽसनादिकः । तावदेवास्तगिरि क्रमेण सूर्यः समालीनः ॥४५॥ सन्ध्यावर्णनम् पवनञ्जयेन अञ्जनायाः स्मरणं च - अथ स संध्यासमये भवनगवाक्षान्तरेण पवनगतिः । पश्यति सर: सुरम्यं निर्मलवरसलिलासंपूर्णम् ॥४६।। मत्स्यैः कच्छपैश्च सारसहंसैः प्रचलिततरङ्गम् । गुमुगुमुगमभ्रमरं सहस्रपत्रैः सच्छन्नम् ॥४७॥
१. उल्लापः। पउम. भा-१/२४
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org