________________
१८४
पउमचरियं वरुणेण बलं भग्गं, ओसरियं पेच्छिऊण दहवयणो । अब्भिडइ रोसपसरिय-सरोहनिवहं विमुञ्चन्तो ॥२३॥ वरुणस्स रावणस्स य, वट्टन्ते दारुणे महाजुज्झे । ताव य वरुणसुतेहिं, गहिओ खरदूसणो समरे ॥२४॥ दट्टण दूसणं सो, गहियं मन्तीहि रावणो भणिओ । जुज्झन्तेण पहु ! तुमे, अवस्स मारिज्जए कुमरो ॥२५॥ काऊण संपहारं, समयं मन्तीहि रक्खसाहिवई । खरदूसणजीयत्थे, रणमज्झाओ समोसरिओ ॥२६॥ पायालपुरवरं सो, पत्तो मेलेइ सव्वसामन्ते । पल्हायखेयरस्स वि, सिग्धं पुरिसं विसज्जेइ ॥२७॥ पवनञ्जयस्य रणार्थं निस्सरणम् - गन्तूण पणमिऊण य, पल्हायनिवस्स कहइ संबन्धं । रावण-वरुणाण रणं, दूसणगहणं जहावत्तं ॥२८॥ पडियागओ महप्पा, पायालपुरट्ठिओ ससामन्तो । मेलेइ रक्खसवई, अहमवि वीसज्जिओ तुज्झं ॥२९॥ सोऊण वयणमेयं, पल्हाओ तक्खणे गमणसज्जो । पवणंजएण घरिओ, अच्छ तुमंताय वीसत्थो ॥३०॥ सन्तेण मए सामिय !, किस तुमं कुणसि गमणआरम्भं ? ।आलिङ्गणफलमेयं, देमि अहं तुज्झ साहीणं ॥३१॥ भणिओ य नरवईणं बालो सि तुमं अदिट्ठसंगामो । अच्छसु पुत्त ! घरगओ कीलन्तो निययकीलाए ॥३२॥ मा ताय ! एव जंपसु, बालो त्ति अहं अदिट्ठरणकज्जो। किं वा मत्तवणगए, सीहकिसोरो न घाएइ ? ॥३३॥ पल्हायनरवईणं, ताहे वीसज्जिओ पवणवेगो । भणिओ य पत्थिवजयं, पुत्तय ! पावन्तओ होहि ॥३४॥ तातस्स सिरपणाम, काउं आपुच्छिऊण से जणणिं । आहरणभूसियङ्गो, विणिग्गओ सो सभवणाओ ॥३५॥ वरुणेन बलं भग्नमपसारितं दृष्ट्वा दशवदनः । संगच्छते रोषप्रसरितशरौघनिवहं विमुञ्चन् ।।२३।। वरुणस्य रावणस्य च वर्तमाने दारुणे महायुद्धे । तावच्च वरुणसुतै गृहीतः खरदूषणः समरे ।।२४। दृष्ट्वा दूषणं स गृहीतं मन्त्रिभी रावणो भणितः । युध्यमानेन त्वया प्रभोऽवश्यं म्रियते कुमारः ॥२५॥ कृत्वा संप्रहारं समकं मन्त्रिभी राक्षसाधिपतिः । खरदूषणजीवितार्थे रणमध्यात् समपसृतः ॥२६॥ पातालपुरवरं स प्राप्तो मेलयति सर्वसामन्तान् । प्रह्लादखेचरस्यापि शीघ्रं पुरुषं विसर्जयति ॥२७॥ पवनञ्जयस्य रणार्थं निस्सरणम् - गत्वा प्रणम्य च प्रह्लादनृपस्य कथयति सम्बन्धम् । रावण-वरुणयो रणं दूषणग्रहणं यथावृत्तम् ॥२८॥ प्रत्यागतो महात्मा पातालपुरस्थितः ससामन्तः । मेलयति राक्षसपतिरहमपि विसर्जितस्तव ।।२९।। श्रुत्वा वचनमेतत्प्रह्लादस्तत्क्षणे गमनसज्जः । पवनञ्जयेन धृत आस्स्व त्वं तात ! विश्वस्तः ॥३०॥ सति मयि स्वामिन् ! कस्मात्त्वं करोषि गमनारम्भम् । आलिङ्गनफलमेतद्ददाम्यहं तव स्वाधीनः ॥३२॥ भणितश्च नरपतिना बालोऽसित्वमदृष्टसंग्रामः । आस्स्व पुत्र ! गृहगतः कीडन्निजक्रीडया ॥३२।। मा तात ! एवं जल्प बाल इत्यहमदृष्टरणकार्यः । किं वा मतवनगजान् सिंहकिशोरो न हन्ति ॥३३॥ प्रह्लादनरपतिना ततो विसर्जितः पवनवेगः । भणितश्च पार्थिवो जयं पुत्र ! प्राप्तवान्भव ॥३४॥ तातस्य शिरः प्रणामं कृत्वाऽऽपृच्छय तस्य जननीम् । आभरणभूषिताङ्गो विनिर्गतः स स्वभवनात् ॥३५॥
Jain Education Interational
For Personal Private Use Only
www.jainelibrary.org