________________
१४९
वेयड्डगमण-इन्दबंधण-लंकापवेसणाहियारो -१२/२४-५० काऊण जिणहराणं, पूर्य कुसुमेहि जलय-थलएहिं । वन्दइ पहट्ठमणसो, दहवयणो पत्थिवसमग्गो ॥३७॥ एत्थन्तरम्मि जो सो, ठविओ इन्देण लोगयालत्ते । नलकुब्बरो त्ति नामं, दुल्लङ्घपुरे परिव्वसइ ॥३८॥ नाऊण रावणं सो, अट्ठावयपव्वए समल्लीणं । पेसेइ तस्स दूयं, रुट्ठो नलकुब्बरो राया ॥३९॥ संपत्तो च्चिय दूओ, ट्ठिो लङ्काहिवो सभामज्झे । रइओ य सिरपणामो, उवविट्ठो आसणे भणइ ॥४०॥ नलकुब्बरेण दूओ, विसज्जिओ तुज्झ देव ! पासम्मि । सो भणइ एह पेच्छह, दुल्लङ्घपुरिं रिवुदुलझं ॥४१॥ भणिओ य रावणेणं, जाव अहं नन्दणे जिणहराई । वन्दणनिमितहेउं, गन्तूण लहुं नियत्तामि ॥४२॥ ताव तुमं वीसत्थो अच्छसु वरकामिणीसु कीलन्तो । रे दूय ! भणसु गन्तुं, दुल्लङ्घपुराहिवं एवं ॥४३॥ मण-पवणचारुवेगो, दूओ गन्तूण सामिसालस्स । जं रावणेण भणियं, तं सव्वं साहइ फुडत्थं ॥४४॥ अह तेण अग्गिपउरो, पायारो जोयणा सयं रइओ । जन्ताणि बहुविहाणि य, रिउभडजीयन्तनासाणि ॥४५॥ गन्तूण नन्दणवणं, वन्दित्ता चेइयाणि भावेणं । पुणरवि य पडिनियत्तो, दहवयणो निययआवासं ॥४६॥ सन्नद्ध-बद्ध-कवया, पहत्थपमुहा भडा बलसमग्गा । पेसेइ गहणहेडं, दुल्लङ्घपुरिं दहग्गीवो ॥४७॥ पत्ता पेच्छन्ति पुरिं, समन्तओ जलणतुङ्गपायारं । जन्तेसु अइदुलर्छ, भयजणणं सत्तुसुहडाणं ॥४८॥ अह वेढियं समत्थं, अल्लीणा रक्खसा कउच्छाहा । हम्मन्ति वेरिएणं, बहुविहविज्जापओगेहिं ॥४९॥ मारिज्जन्तेहि तओ, रक्खससुहडेहि पेसिओ पुरिसो । गन्तूण सामियं सो, भणइ पहू मे निसामेहि ॥५०॥
कृत्वा जिनगृहाणां पूजां कुसुमैर्जल-स्थलजैः । वन्दते प्रहृष्टमना दशवदनः पार्थिवसमग्रः ॥३७॥ अत्रान्तरे योस स्थापित इन्द्रेण लोकपालत्वे । नलकुबेर इति नाम दुर्लधपूरे परिवसति ॥३८॥ ज्ञात्वा रावणं सोऽष्टापदपर्वते समालीनम् । प्रेषयति तस्य दूतं रुष्टो नलकुबेरो राजा ॥३९॥ संप्राप्त एव दूतो दृष्टो लङ्काधिपः सभामध्ये । रचितश्च शिरः प्रणाम उपविष्ट आसने भणति ॥४०॥ नलकुबेरेण दूतो विसर्जितस्तव देव ! पार्श्वे । स भणत्येत पश्यत दुलङ्घपुरि रिपुदुर्लंघ्याम् ॥४१॥ भणितश्च रावणेन यावदहं नन्दने जिनगृहाणि । वन्दननिमित्तहेतु गत्वा लघु निवर्तयामि ॥४२॥ तावत्त्वं विश्वस्त आस्स्व वरकामिनिभिः क्रीडन् । रे दूत ! भण गत्वा दुलङ्घपुराधिपमेवम् ॥४३।। मनःपवनचारुवेगो दूतो गत्वा स्वामिनः । यद्रावणेन भणितं तत्सर्वं कथयति स्फुटार्थम् ॥४४।। अथ तेनाग्निप्रचुरः प्राकारो योजनानां शतं रचितः । यंत्राणि बहुविधानि च रिपुभटजीवनाशानि ॥४५॥ गत्वा नन्दनवनं वन्दित्वा चैत्यानि भावेन । पुनरपि च प्रतिनिवृत्तो दशवदनो निजकावासम् ।।४६।। सन्नद्ध-बद्ध-कवचाः प्रहस्तप्रमुखा भटा बलसमग्राः । प्रेषयति ग्रहणहेतु दुर्लङ्घपुर्रि दशग्रीवः ॥४७।। प्राप्ताः पश्यन्ति पुरि समन्ततो ज्वलनोत्तुङ्गप्राकारा । यन्त्रैरतिदुर्लङ्घयां भयजनकां शत्रुसुभटानाम् ॥४८।। अथ वेष्टितं समस्तमालीना राक्षसाः कृतोत्साहाः । हन्यन्ते वैरिणा बहुविधविद्याप्रयोगैः ॥४९॥ मार्यमाणैस्ततो राक्षससुभटैः प्रेषितः पुरुषः । गत्वा स्वामिनं स भणति प्रभो ! मां निशामय ॥५०॥
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org