________________
१५०
पउमचरियं डज्झन्ति अल्लियन्ता, सव्वत्तो धगधगेन्तजलणेणं । मारिज्ज्ति पहुत्ता, जन्तेसु करालवयणेसु ॥५१॥ रावणस्य नलकूबरेण सह युद्धम्:सोऊण इमं वयणं, लङ्काहिवमन्तिणो मइपगब्भा । निययबलरक्खणद्वे, जाव उवायं विचिन्तेन्ति ॥५२॥ ताव य उवरम्भाए, दूई नलकुब्बरस्स महिलाए । संपेसिया य पत्ता, दहमुहनेहाणुरत्ताए ॥५३॥ काऊण सिरपणामं, एगन्ते भणइ रावणं दूई । जेण निमित्तेण पहू !, विसज्जिया तं निसामेहि ॥५४॥ नलकुब्बरस्स महिला, उवरम्भा, नाम त्थि विक्खाया । ताए विसज्जिया वि हु, नामेणं चित्तमाला हं ॥५५॥ सा तुज्झ दरिसणुस्सुय-हियया चिन्तेइ पेमसंबद्धा । निब्भरगुणाणुरत्ता, कुणसु पसायं दरिसणेणं ॥५६॥ ठविण दो वि कण्णे, रयणासवनन्दणो भणइ एवं । वेसं परमहिलं पिय, न रूवमन्तं पि पेच्छेमि ॥५७॥ इह-परलोयविरुद्धं, परदारं वज्जियव्वयं निच्चं । उच्चिट्ठभोयणं पिव, नरेण दढसीलजुत्तेणं ॥५८॥ नाऊण दूइकज्जं, भणिओ मन्तीहि तत्थ कुसलेहिं । अलियमवि भासियव्वं, अप्पहियं परिगणन्तेहिं ॥५९॥ तुट्ठा कयाइ महिला, सामिय ! भेयं कहेज्ज नयरस्स । सम्माणदिन्नपसरा, सब्भावपरायणा होइ ॥६०॥ भणिऊण एवमेयं, दूई वि विसज्जिया दहमुहेणं । गन्तूण सामिणीए, साहइ संदेसयं सव्वं ॥६१॥ सुणिऊण य उवरम्भा, वयणं दूईए निग्गया तुरिया । पत्ता दसाणणहरं, तत्थ पविट्ठा सुहासीणा ॥६२॥ दह्यन्त आलीयन्त सर्वतो धग्धगज्ज्वलनेन । म्रियन्ते प्रहुता यन्त्रेषु करालवदनेषु ॥५१॥ रावणस्य नलकुबेरेण सह युद्धम् - श्रुत्वेदं वचनं लङ्काधिपमन्त्रिणो मतिप्रगल्भाः । निजबलरक्षणार्थे यावदुपायं विचिन्तयन्ति ॥५२।। तावच्चोपरम्भया दूती नलकुबेरस्य महिलया। संप्रेषिता च प्राप्ता दशमुखस्नेहानुरक्तया ॥५३॥ कृत्वा शिरःप्रणाममेकान्ते भणति रावणं दूती । येन निमित्तेन प्रभो ! विसर्जिता तं निशामय ॥५४॥ नलकुबेरस्य महिलोपरम्भानामास्ति विख्याता । तया विसर्जिताऽपि हु नाम्ना चित्रमालाऽहम् ॥५५॥ सा तव दर्शनोत्सुकहृदया चिन्तयति प्रेमसंबद्धम् । निर्भरगुणानुरक्ता कुरु प्रसादं दर्शनेन ॥५६॥ स्थगित्वा द्वेऽपि कर्णे रत्न श्रवोनन्दनो भणत्येवम् । वेश्यां परमहिलामपि न रुपवतीमपि पश्यामि ॥५७।। इह-परलोकविरुद्धं परदारं वर्जितव्यं नित्यम् । उच्छिष्टभोजनमिव नरेण दृढशीलयुक्तेन ॥५८॥ जात्वा दतीकार्य भणितो मन्त्रिभिस्तत्र कशलैः । अलिकमपि भाषितव्यमात्महितं परिगणदिः ॥५९॥ तुष्टा कदाचिन्महिला स्वामिन् ! भेद कथयेन्नगरस्य । सन्मानदत्त प्रसरा सद्भावपरायणा भवति ॥६०॥ भणित्वेवमेतद् दूत्यपि विसर्जिता दशमुखेन । गत्वा स्वामिन्याः कथयति संदेशकं सर्वम् ।।६१॥ श्रुत्वा चोपरम्भा वचनं दूत्या निर्गता त्वरिता । प्राप्ता दशाननगृहं तत्र प्रविष्टा सुखासीना ॥६२॥
१. वेसा परमहिला विव न रूवमंता वि पत्थेमि-मु० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org