________________
१०६
पउमचरियं अइमाणगव्विएणं, विसयविमूढेण एरिसं कज्जं । रइयं बन्धुवहत्थं, अकित्तिकरणं च लोगम्मि ॥१०४॥ भो भो दसाणण ! तुमं, मह वयणं सुणसु ताव एयमणो।मा कुणसु पावकम्मं, कएण खणभङ्गरसिरीए ॥१०५॥ अहयं तुमं च रावण !, पुत्ता एक्कोयराण बहिणीणं । न य बन्धवाण जुज्जइ, संगामो एक्कमेक्काणं ॥१०६॥ काऊण जीवघायं, विसयसुहासाए तिव्वलोहिल्ला । वच्चन्ति पुण्णरहिया, पुरिसा बहुवेयणं नरयं ॥१०७॥ भोत्तूण एगदिवसं, रज्जं संवच्छरं हवइ पावं । दोरस्स कारणटुं, नासन्ति मणी अविनाणा ॥१०८॥ तं मुयसु रागदोसं, निययं दावेहि बन्धवसिणेहं । मा विसयभोगतिसिओ, पहरसु नियएसु अङ्गेसु ॥१०९॥ सोऊण वयणमेयं, दसाणणो भणइ अइबलुम्मत्तो । धम्मसवणस्स कालो, वेसमण ! न होइ संगामे ॥११०॥ खग्गस्स हवसु मग्गे, किं वा बहुएहि भासियव्वेहिं ? ।अहवा कुणसु पणामं, न य सरणं अत्थि तुज्झऽन्नं ॥११॥ भणइ तओ वेसमणो, दसाणणं रणमुहे सवडहुत्तं । आसन्नमरणभावो, वट्टसि एयाइँ जंपन्तो ॥११२॥ बनधवनेहेण मए, निवारिओ जं सि महुरवयणेहिं । तं मुणसि अतीगाढं, भीओ जक्खाहिवो मज्झं ॥११३॥ तइ ताव बलसमुत्थं, अत्थि तुमं कढिणदप्पमाहप्पं । ता पहरसु पढमयरं, दहमुह ! मा णे चिरावेहि ॥११४॥ अह भणइ रक्खसिन्दो, संगामे पढमरिउभडस्सुवरिं । सव्वाउहकयसङ्गा, एत्तिय न वहन्ति मे हत्था ॥११५॥ रुट्ठो जक्खाहिवई, तस्सुवरिं वरिसिओ सगसएहिं । किरणपसरन्तनिवहो, नज्जइ मज्झट्ठिओ सूरो ॥११६॥ वेसमणकरविमुक्कं, सरनिवहं अद्धचन्दबाणेहिं । छिन्देऊण दहमुहो, गयणे सरमण्डवं कुणइ ॥११७॥ अतिमानगर्वितेन विषयविमूढेनेदृशं कार्यम् । रचितं बन्धुवधार्थमकीर्तिकारणं च लोके ॥१०४॥ भो भो दशानन ! त्वं मम वचनं श्रुणु तावदेकाग्रमनाः । मा कुरु पापकर्म कृतेन क्षणभङ्गश्रियाः ॥१०५।। अहं त्वं च रावण ! पुत्रा एकोदरयो भगिन्योः । न च बान्धवानां युज्यते संग्राम एकमेकस्य ॥१०६।। कृत्वा जीवघातं विषयसुखाशायास्तीव्रलोभाः । गच्छन्ति पुण्यरहिताः पुरुषा बहुवेदनं नरकम् ॥१०७॥ भुक्त्वैकदिवसं राज्यं संवत्सरं भवति पापम् । दवरकस्य कारणार्थं नाशयन्ति मणीमविज्ञानाः ॥१०८।। तं मुंच रागदोषं नित्यं ददस्व बन्धवस्नेहम् । मा विषयभोगतृषितः प्रहर निजेष्वङ्गेषु ॥१०९।। श्रुत्वा वचनमेतद्दशाननो भणत्यतिबलोन्मत्तः । धर्मश्रवणस्य कालो वैश्रमण ! न भवति संग्रामे ॥११०॥ खड्गस्य भव मार्गे किं वा बहुभि भाषितव्यैः । अथवा कुरु प्रणामं न च शरणमस्ति तवान्यत् ॥१११॥ भणति ततो वैश्रमणो दशाननं रणमुखे अभिमुखः । आसन्नमरणभावो वतस इदानीं जल्पन् ॥११२॥ बान्धवस्नेहेन मया निवारितो यदसि मधुरवचनैः । तं ज्ञानास्यतिगाढं भीतो यक्षाधिपो मतः ॥११३।। यदि तावबलसमुत्थमस्ति तव कठिनदर्पमाहात्म्यम् । तदा प्रहर प्रथमतरं दशमुख ! मा चिरायताम् ॥११४|| अथ भणति राक्षसेन्द्रः संग्रामे प्रथमरिपुभटस्योपरि। सर्वायुधकृतसङ्गौ एतावन्तौ न वहतो मम हस्तौ ॥११५।। रुष्टो यक्षाधिपतिस्तस्योपरि वर्षितः शरशतैः । किरणप्रसरन्निवहो ज्ञायते मध्यस्थितः सूर्यः ॥११६।। वैश्रमणकरविमुक्तं शरनिवहमर्धचन्द्रबाणैः । छित्वा दशमुखो गगने शरमण्डपं करोति ॥११७।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org