________________
२६० तत्वार्थाधिगमसूत्रम्
[ अध्यायः ९ मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति । तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य । एकाग्रचिन्तानिरोधः। चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् । अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिानमिति भावसाधनः । कालतो मुहूर्तमात्रं चतुःप्रकारमार्तादिभेदेन । ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमार्त, उत्सनबद्धादिलक्षणं रौद्रं, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्य, अबाधाऽसम्मोहादिलक्षणं शुक्लम् । फलं पुनस्तियङ्-नरक देवगत्यादिमोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया ॥२७॥
सम्प्रति ध्यानकालप्रमाणनिरूपणायाहध्यानस्य कालमानम् सूत्रम्-आ मुहूर्तात् ॥ ९-२८॥
भा०–तयानमा मुहूर्तात् भवति परतो न भवति दुर्ध्यानत्वात् ॥ २८ ॥
टी०-आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः। अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः। तद्धथानमित्यादि । तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामहर्तात भवति, परतो न भवत्यशक्तेरेव । यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते। उक्तं च
"नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् ।
नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥"-आर्या किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुर्ध्यानत्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापनं दुनिमिति । अथवा
___ व्यद्धौ दुःशब्दः । ऋद्धिवियुक्ता यवना दुर्यवनं दुष्क(ष्टं) बीजमिति । एवं दुःशब्दस्य अथाः ध्यानलक्षणविनिर्मुक्तं दुनिं । अनीप्सायां वा दुःशब्दः। अनीप्सितोऽस्या भग इति दुर्भगा कन्या । एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्माद् दुर्थ्यानत्वान परतो ध्यानमस्ति ॥२८॥ ____सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाहध्यानस्य चतुर्विधता सूत्रम्-आर्त-रौद्र-धर्म्य-शुक्लानि ॥९-२९॥
भा०–तचतुर्विधं भवति-तद्यथा आत, रौद्र, धर्म्य, शुक्लमिति ॥ २९ ॥ तेषाम्
१'प्यानमिति' इति ग-पाठः। २'धर्म' इति घ-पाठः। ३ 'धर्म' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org