________________
२५६
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ सम्प्रति वैयावृत्त्यमुच्यतेवैयावृत्त्यस्य सूत्रम्-आचार्यो-पाध्याय-तपस्वि-शैक्षक ग्लान-गणदशविधता
" कुल-सङ्घ-साधु-समनोज्ञानाम् ॥९-२४ ॥ टी-आचार्यादीनां समनोज्ञान्तानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः ॥
भा०-वैयावृत्त्यं दशविधम् । तद्यथा-आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शिक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, गणवैयावृत्त्यं, कुलवै. यावृत्त्यं, सङ्घवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यं, इति व्यावृत्तभावो वैयावृत्त्यमिति व्यावृत्तकर्म वो॥
टी-वैयावृत्त्यं दशविधमित्यादि । आचार्यादिभेदाद दशधा । तान् दश प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना । वैयावृत्त्यशब्दव्युत्पादनायाह-व्यावतेत्यादि । व्यावृत्तो-व्यापारप्रवृत्तः, प्रवचनचोदितक्रियाविशेषानुष्ठानपरः, तस्य यो भावःतथाभवनं तथापरिणामस्तद्वैयावृत्त्यम् । व्यावृत्तकर्म वेति । तथाभूतस्य यत् कर्म क्रियते तद् वैयावृत्त्यम् । पूर्वत्र क्रियाक्रियावतोः प्राधान्यमुत्तरत्र क्रियाया इति । तच वैयावृत्त्यं यथासम्भव क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामन्त्रप्रयोगसाध्यादिः। आचार्यााद्देशेनाचार्यादीनां यत् कर्तव्यं तत्र व्यग्रता ॥
भा०-तत्राचार्यः पूर्वोक्तः (अ० ९, सू० ६) पञ्चविधः । आचारगोचरयायशास्य विनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः,
अर्थः सङ्ग्रहोपग्रहानुग्रहार्थ चोपाधीयते सङ्ग्रहादीन् वाऽस्योपाध्येतीत्युपाध्यायः । विसङ्ग्रहो निर्ग्रन्थः आचार्यो-पाध्यायसंग्रहः । त्रिसङ्ग्रहा निग्रन्था आचार्यो-पाध्याय-प्रवर्तिनीसङ्ग्रहाः ॥
टी-आचार्यः पूर्वोक्तः पञ्चविध इत्यादि । आचरत्याचरयति वेत्याचार्यः । 'कृत्यल्युटो बहुले' (पा० अ० ३, पा०३, सू० ११३) वचनात् । पूर्वोक्त इति ('उत्तमः) क्षमामादेवा'दिसूत्रे (पृ० १८९) पश्चप्रकार:प्रव्राजकः १ दिगाचायः २ श्रुतोद्देष्टा ३ श्रुतसमुद्देष्टा ४ आम्नायवाचक ५श्चेति । आचारोज्ञानादिभेदः पञ्चधा । तस्य गोचरो-विषयो यथास्वं तद्विषयो विनयस्तमाचारगोचरविनयं स्वाध्यायं पञ्चप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनुपश्चात् तस्मादुपाधीयत इत्युपाध्यायः अपादानसाधनो घञ् । सङ्ग्रहोपग्रहानुग्रहार्थं चेति । वस्त्रपात्रप्रदानात् सङ्ग्रहः । अन्नपानभेषजप्रदानाद् उपग्रहः । एतदर्थ चोपाधीयते-सेव्यत
'च' इति घ-पाठः।
२ 'तरक्रियाया' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org