________________
१९२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ . टी.-क्षमागुणांश्चेत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासाद्यः । तांश्चानुचिन्त्य क्षमामेव विदधीत । आयासो-दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारुणविलोचनस्वेदेद्रवप्रवाहप्रहारवेदनादिकः। तद्विपरीतोऽनायासः-स्वस्थता । आदिग्रहणात् तत्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसनान्तरात्मत्वमित्यादयः। इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधमः। तथा मादेवधर्मः मृदुः-अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदशेनायाह
__ भा०-नीचैवृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवं, मनिग्रहो मानविघातश्चेत्यर्थः। तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ॥
टी-नीचैवृत्त्यनुत्सेकाविति । नीचैर्वृत्तिः-अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपा नीचैवर्तनम् । उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः। संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह-मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदस्तस्य ( निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्पन्ति जात्यादिमदास्तस्य ) च निर्घातो मृलोत्कर्तनमित्यर्थः । तद्धाते चावश्यम्भावी जात्यादिमदविनाशः। तनिरूपणार्थमाह-तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि भेदाः। इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयति
. भा०-तद्यथा-जातिः १ कुलं २ रूपम् ३ ऐश्वर्य ४ विज्ञानं ५ अष्टविधता मानस्य
श्रुतं ६ लाभः ७ वीर्यम् ८ इति ॥ टी०-तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मात्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरह मिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानुभाजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः। मात्रन्वयः कुलं उग्रभोजादि वा । तेनापि मदोन युक्तएव जात्यादिभावनावदिति । रूपं शरीरावयवानां सनिवेशविशेषोलावण्ययुक्तस्तेनापि कश्चिन्माद्यति, तत्प्रतिषेधस्त्वाधुत्तरकारणालोचनाद् भवति । तत्राचं कारणं मातुरोजः पितुः शुक्रम् , उत्तरकारणं जननीग्रस्तानपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रूपमदः । त्व-मांसा-अस्थि-पुरीष-पूयाद्यशुभप्रायत्वात् । ऐश्वर्यमदो
१'द्रव्य' इति च-पाठः। २'च' इति घ-पाठः। ३ 'जन्मात्मा जातः पञ्चेन्द्रिया.' इति च-पाठः। ४ 'भोगादि' इति च-पाठः । ५ 'षेधमुत्तर०' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org