________________
१५६
स्वार्थाधिगमसूत्रम्
[ अध्यायः ८
ध्वयष्टिस्थानी यस्यानुपूर्वीनामकर्मणः । तदभिमुखमानुपूर्वीत्यादि । तदित्यनेनाविवक्षितगतिरभिसम्बध्यते । यस्यां मृत उत्पत्स्यते तस्या अभिमुम्वमनुकूल मानुपूर्व्या प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं, भूयस्तस्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्मणः कार्यमादर्शयति, तदुदितं तद्गतिप्रापणे समर्थ - प्रत्यलम् । आनुपूर्वीनामकर्माग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवति ।
मतान्तरप्रदर्शनायाह
आनुपूर्वीच्या- भा०--- - निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमख्यायाँ मतान्तरम् नियामकमानुपूर्वीनामेत्यपरे ॥
डी० - निर्माणेत्यादि । निर्माणनामकर्म व्याख्यातं प्राक्-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनामेति, निर्माणकर्मणा निर्मापितानां घटितानामवयवानामङ्गानां बाहूदरादीनां उपाङ्गानां चाङ्गुलिकर्णनासिकादीनां विनिवेशक्रमनियामकं - रचनानिवेशः तस्य क्रमः - परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोवोपर्युपर्यन्यत्रापि वाच्यः क्रमस्तन्नियामकं-नियमकारि । अनेनाङ्गेनोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वी नामापरे प्रवचनप्रवृद्धाः कथयन्तीति ।
अगुरुलघुप्रकृति निर्धारणायाह
भा० - अगुरुलघु परिणाम नियामक मगुरुलघुनाम ॥
टी० - अगुरुलध्वित्यादि । परिणामत्रयस्यात्र निषेधो विवक्षितो गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य । यस्य कर्मण उदयात् सर्वजीवानामिह कुब्जादीनामात्मीयशरीराणि न गुरूणि न लघूनि स्वतः, किं तर्हि ? अगुरुलघुपरिणाम मे वावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते । सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैनः सिद्धान्तः । तत्रागुरुलघ्वाख्यो यः परिणामः तस्य नियामकमेतत् तत्रोद्भूतशक्ति कैमभिधत्त इत्यगुरुलघुनाम । सर्वशरीराणि च निश्वयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि । व्यवहारनयात् त्वन्योन्यापेक्षया त्रैविध्यमनुरुध्यन्ते । यथोक्तम्
."
"निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । ववहारओ उ जुज्जह बायरखंधेसु ननेसु || १ ||" - बृहत्कल्पे
१ विनिवेशन नियामकक्रमानुपूर्वी ' इति ग-पाठः ।
•
२ ' नुपूर्व्यादि' इति ङ-पाठः । ३ 'गतिलिङ्गा' इति ङ - पाठः । ४ ' किन्तु ' इति ङ-पाठः । ५ 'कं निधते' इति ग-च-पाठः ।
६ छाया
Jain Education International
निश्चयतः सर्व गुरु सर्व लघु वा न विद्यते द्रव्यम् । व्यवहारस्तु युज्यते बादरस्कन्धेषु नान्येषु ॥
७ श्लोकार्धमिदं तु दृश्यते विशेषावश्यके ( गा० ६६० ) अपि ।
For Personal & Private Use Only
www.jainelibrary.org