________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ टी-अतिथिसंविभागो नामेत्यादि । अतिथिर्भोजनार्थ भोजनकालोपस्थायी,स्वार्थ निर्वर्तिताहारस्य गृहिबतिनः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः । संविभागग्रहणात् पश्चात् कर्मादिदोषपरिहारः । अत्र च पोषधोपवासपारणकाले नियम:-अदत्वा साधुभ्यो न स्वयंपारणीयमिति । अन्यदा तु दत्त्वा वा पारयति पारयित्वा वा ददातीत्यनियमः। तञ्च देयं देशकालापेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलमभिलपता संयतासंयतेन कदाचित्, कचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रवचनस्वभावत्वात् भगवदहेत्प्रणीतप्रवचनस्येति । नामशब्दः पूर्ववत् । न्यायागतानामिति । न्यायो द्विजक्षत्रिय विदेशूद्राणां च स्ववृत्त्यनुष्ठानम् । स्ववृत्तिश्च प्रसिदैव प्रायो लोकाहेयो, तेन तादृशा न्यायेनागतानाम् । कल्पनीयानामिति । उद्गमादिदोपवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनाम् । द्रव्याणामिति पुद्गल विशेषाणाम् । देशो नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिमाय। कालः सुभिक्षदुर्भिक्षादिः । श्रद्धा विशुद्धश्चित्तपरिणामः पात्राद्यपेक्षः। सत्कारोऽभ्युत्थानासनदानवन्दनानुव्रजनादिः। क्रमः परिपाटी। देशकालापेक्षो यः पाको निर्वृत्तः स्वगेहे तस्य पेयादिक्रमेण दानम् । यो वा यत्र देशे काले वा यः क्रमः प्रसिद्धस्तैर्देशादिभिः । उपेतशब्दः प्रत्येकमभिसम्बध्यते । परयेति प्रकृष्टया आत्मनोऽनुग्रहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्याददत इति । अतः संयता मूलोत्तरसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति ॥ १६ ॥
किश्चान्यदित्यनेनाभिसम्बनाति । सम्यक्त्वसम्पन्नोऽणुव्रतधरः शीलसम्पदा युक्तः किश्चान्यदनुपालयेदित्याह
सूत्रम्-मारणान्तिकी संलेखनां जोषिता ॥ ७-१७ ॥ टी०-यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि १ सर्वायुषः क्षयो मरणं, मरणमेवान्तो मरणान्तः-मरणकालः। प्रत्यासभं मरणमितियावत् । जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी " बहच" (पा० अ० २, पा० ४, मू० ६६ ) इति घम् । संलेखनाभिसम्बध्यते। संलेख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः । यथोक्तमाः
" चत्तारि विचित्ताई विगैतीनिहिताई चत्तारि। ऐगंतरमायाम अविगिविगिढकोडिक ॥ १॥"
१ 'केचित् ' इति उ-पाठः । २ वैश्य ' इति ङ-पाठः। ३ ' सानात् ' इति उ.पाठः । ४ छाया
चत्वारि ( वर्षाणि ) विचित्राणि (तपांसि ) विकृतिनियूंढानि चत्वारि ।
एकान्तरमाचाम्लं (द्वे ) अविकृष्टं (एक) विकृष्टं (एक) कोट्या (एकम् ) ॥१॥ ५ विज्जीवयाइ' इति -पाठः। ६ 'एगुत्तरयोग ' इति ड-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org